________________
२२७
समराधकहा।
[संक्षेपे १.६
विरुद्धाई ति लोगवायविनामणत्यं 'इममणुचिट्ठियं, न उण परमत्यत्रो ति । ता गच्छउ कुमारो । तत्रो अहं पणमिजण तौर पणजुयलं निग्गो, तो गो नियगेहं ।
परसन्ना का वेला । ममागो नरवबौयहिययभूषो विणयंधरो नाम नयरारखियो । भणियं च तेण । कुमार, । वसुकामो अहं; ता विवित्तमप्पाणयं पाणवेउ कुमारो ति। तत्रो पुलया वसभूदपमुहा वयंमया, अवगया थ। भणियं च तेण । कुमार, प्रवहिनो सुण ।
अत्यि भवत्रो 'पिपरमि मत्थिमई नाम मत्रिवेमो। नत्य वौरसेणो 'नाम कुलउत्तभो । मो य
अन्नदाणवसणी अहिमाणधणो दयालुत्रो मरो।
गम्भौरो मरणागयपरिरकणबद्धकचिलो ॥ तरम य कप्पपायवम्म विय परत्यमंपायणेण मफलं जयमणु हवन्नम्म पक्कन्नो कोड कालो। जाया य से श्रावकमत्ता परिणौ। तो मो तं गणिहजण महया पडयरेण ॥ पयहो तौए कुलहरं जयत्यस्लं नाम नयरं । "पत्तो सेयविणं,' भावामित्रो बाहिरियाए । एत्यन्तरंमि ममागो भासममादूरियाणणो भयकायरचकू खौणगमणमनौ कण्ठगयपाणो तरितुरियं कोर कुलउत्तत्रो। भणियं च तेण । पन्न,
1 DE: P.
पिरय. ..c om. Dadiमागपथावरिया Baddभवपिसोयो वार्षि।