________________
२८८
समराकाहा।
[संक्षेपे ५१
तो गरो वापिरखगासं पो। परमसंवैगसुवगएक य तेण मारियो एम बुत्तन्नो प्रमापिईणं । परिगुहा एए। चिन्तियं च तेहिं । पये एवममुहपरिणमे भवे परिवश्रेणं, जोमो पणे पुतो ; ता निखिविजण उमा भार पवनामो पवनं ति । भणित्रो धणो। वक, पग्यिग्गेहि । मणिमोतियारयं भारदवं; पवनामो अरे महापुरिसमे विवं 'पम्वनं ति। धणेण भणियं । ताथ, जुत्तमेयं ; संपत्तमणुषभावेण पाणिणा रम व काय ति । जं पुण समारटुं ताएण, जहा पख्यिग्गेषि मणिमोतियारयं भारदवं ति: एत्य का उण मारया मणिमोतियारदम्बरम । किं ममत्व · ।' मिण' मधुणो रकेउं । किं वा नोति एयपहावो जाजराच्या वियारा। किं तौर रमिणा ममत्वरम पत्थिवग्गरम मणोरापरणं काउं । किं वा न परिचयर रमं पयत्नरस्कियं पि खौणभागधेयं पुरिमं । किं वा होर कोर दबजुयमयरम परजोए गणो ति । सेटिण भणियं । ।। वक, नत्वि एवं । धणेण भणियं । ता किमिमिणा होपुरिसियावष्कारपाएणं ; पणुमबाट नाचो मा पि पातलो मरिममणचिट्टियं ति। सेड्डिा भणियं । वच, पणुम मए । किं पुण विसमा गई जोषणमएत्व पनु दुइमाई इनिधार, पहवर संधारतरपौषभूत्रो अणङ्गो, पायति ..
| B समvil
PAC निर्य। . Bोरिखनापोरपारण. Dोरितिवापरेषापर