________________
२६२
समराइचकहा।
[संक्षेपे 8.1
वयणेण थणहरेणं चरणेहि य जो निजिया भासि । सम्वविलयाणमहियं मोक्ष ममिकलमकमलाणं ॥ तौए चिय पेच्छ कह अङ्गुलिविगमखयसंगमेहि च । ते व इन्दि देसा धणियं उब्देवया जाया ॥ केमाहरमयणेहि मविश्थमुभनपेच्छिएहिं । । तिम्बतवाण मुणोण विजा चित्तहरा दढमामि । म 'चेय का एण्हिं तेहिं चिय पावपरिणावसेण । चिन्तिब्नन्तो वि पिया कामीण वि कुणड 'मिल्देयं ॥ एवं च चिन्तयन्तो जाव कंचि कालं चिट्ठामि, ताव महावित्री राणा सूवयारो, भणियो य । अरे न सचर मे . महिमयममं, ता अनं किंपि लई आणेश ति । तत्रो सुवयारेण कलिऊण 'चण्डमामणो देवो, मा कालखेवो विस्मर' ति मम चेव एक मत्थिय छत्तण कयं भडित्तयं, पेसियं च रखो। तेण वि य 'तायस्म उवणमउ' ति भपिऊण "दब्वावियं थेवमग्गामणियबम्भणाणं, पेमियं १७ ॥ किंपि नयणावसौए, भुत्तं च से समप्पणा ॥ पत्यन्तरंमि "य जा मा महं जणणो गुणहरेण वावारया आमिर, मा कशिजविमए "महिमौए "कुचिमि मसिनो ममुप्पको;
1) मराशेष। Baf BI उपमा । .हिय
Bा
D . • RD विनिय om. कलिय।
CBD ndd mes < B पासं, । १. B देवा. १D om. " AC om.