________________
२६.
समराइञ्चकहा।
[संक्षेपे ३८८
तषो य मे उयरं वियारिजणं 'नौणित्रो अहं। समपित्री अयापासम्म । अनथणपाणेणं जौवित्रो पत्तो कुमारभावं । एत्यन्तरंमि पारद्धौफलनिमित्त गुणाहरेण कुलदेवयापूयाविहाणं कयं । भोयणत्यं वावास्या पन्नरम महिमया । बम्भणजणभोयणत्थं च सुसभियं कयं महिममंसं । इत्रो । य 'किर पवित्तमुहो मेसो हवद्' ति" [लोयवाओ] पाणवित्रो प्रायं कायसणउच्चिट्टरद्धपक्कपरिमोहणनिमित्तं सवयारेणं, 'ठावित्रो महाणमदुवारे । तत्रो मए उस्मिपियं तं मंस, भुत्त बम्भणेहिं, विदलं पायमणं। उट्ठिया दियवरा ठिया य पन्तिया पन्नियाहिं। एत्थन्तरंमि विसेसज्जलनेवच्छं १० भन्नेउर घेचूण प्रागत्रो गुणहरो। तं च मे दगुण ममुष्पन्न जारस्मरणं। विनाओ मे मव्ववुत्तन्तो। "चलणेसु निवडिऊणं वारया बम्भण। भणियं च तेण। एमा पन्तिया तायरम उवणमउ, एमा य ब्जियाए, एयायो य कुलदेवयाए ति। पतं पडिस्मयं बम्भणेहि। चिन्तियं च मए। अहो एवं पि नाम । पुत्तए जयन्ने अहं दुखियो ति। एत्यन्तरंमि भोयणनिमित्तं
१) नौषौज।
पालयम. In adds तेष य । PACE • पक्षण।
HD भोषण de los 13 the proceding passage is in the margin, and the word सायबापो is omitted, alon in D.
Daविला O DEom., E om. पंनिया
c Dails पहा सारा चिता नवरा मया। . Dald. तरवि।
Dadda