SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ १५० समराइचकहा। [संक्षेपे ३०६ परबतो कोर कालो। एत्यन्तरंमि अहं केवट्टपुरिसेविं समामामित्रो जालेण, गहिरो जीवन्तत्रो, 'महामच्छो' त्ति कखिऊण समुपत्रकज्जेहिं पाङडनिमित्तमुवणेयो गुणहरम। परितहो राया। 'मंपाडियं पत्रोयणं नसिं । नौषो तेण नयणावलौए समौवं । भणिया य एमा । अम्प, । एयस्म रोडियमच्छरम पुच्छभायं तायं अज्जियं च उदिमिजण माहणणं रन्धावेहि, उवरिमभायं च पातलियं काऊए मनमत्तणो य 'विशंकं करे नामि । एवं च मे सुणमाणस्म देविं च पेचिऊण समुप्पन्न 'जादकरणं । एवं च रथा समापने विन्दिऊण पुच्छखण्डं पेमियं 'माहणणं १० नयावलौए। मेमदेहमि निच्छलियाई खवलाई, दिवं 'तिगडुकडं पिङ्गलोणं परिसित्तो हलिहापाणिएण । तत्रो उम्पत्तनामकणभरियाए पखित्तो महकवालोए, संवत्त व्यत्तएण तलिजिउं पयत्तो। नो विभिन्न पकं खाहिर पुत्तो ममं ति जाणामि । १५ तिम्ववियणहिभूपो न धमझाएं झियाएमि ॥ रय वि कत्यित्रो मे निरयगर समाणएहि दुकेहिं । दडकमनियमबद्धो न मुया गौवो मरौरं ति ॥ Dom. this scutence. . B विस। Bonto. D) adds ODW, B afueni marg. Dadds WNT .BDadasai PICमरस En fwagon
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy