________________
२५०
समराइचकहा।
समराइचकहा।
[संक्षेपे २४०
गैयलि-धोरि-वधूल-कयर-वरराइसंकिले ॥ ताउ-वर-खन-सचण-सुकथरगहोरदुतसंचारे। विविह विसविडविनिग्गयवतिकग्गकष्टाए । एयारिमंमि य वणे नौसेमं पिय निराभिरामंमि ।
काणपस्तौए गमे जणिोऽहं कुष्टपमएणं ॥ तत्य गमे नरयकुम्भौपागाइरेगवेयणं विसहमायो असंपडिए व पसवकाले जात्रो नि दुप्पवेसे वणे । श्रव्योचिहापौउियाए व पणटुं मे जणगए थणएस खोरं । नषो पहं बुभुखापरिमिलाणदेहो तत्थ परिभमन्तो गोखरयकण्टए खारउमाढतो। तो समं पावेण वित्यारसुवगयं ।। मे सरौरं। एषो य को पुष्षयरजममाइसुणत्रो अल्माणसुवगत्रो मरिजण समुपनो इममि चेव दुष्पवेसे वणे भुषामत्ताए ति। दिट्टो व मो मए कालपासो व विदुममणिरत्तनयो घणन्धयारच्छवौ मसिकशाकोरिधवलदाढो चलनजमलजीत जसामयसमौवे दडुरं खायमाणो ति । १५ नमो बुमुखापरिगएणं अवियारिजण परिण; गहियो मए पुरदेसे । तेण वि य नयणमितिमिहाजालाभासरमवशोरजण रखो पर 'वषणदेखे। एवं च प्रमाणकोहवस्था दुवे वि परे परोपरं बारउमारहा। एत्यतरंमि पदिपुषण
1 A, B •., Dोनिया
Br. . D prefixes विवर।
. D विसानिमा ।
ACDE Tureng (Banो।