SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ २१८ समराहकहा। [संक्षेपे ३१ - भणियो य । पुत्त, अहो ते मारवकसत्तणं; किं विवो तमंमि जीवामि। ता पयारन्तरको मारवहो व नए एसो ववसियो ति एवं निवेहि। एत्यनारंमि कायं कुखुरेणं । सो पम्बाए महो, भण्विं च नौए। पुस्त, 'मएर पप्पाणं एस कुकुडो। अत्यि य रमो' कप्पो, जं । रसे पत्युयंमि जस्म चेव महो मुणैयर, तमा तप्पतिविम्बरम वा वावाषणेण समौहियसंपायणं ति। ता चिट्ठन्तु पने जौवा, एयं चेव कुझाडं वावाएहि ति। मए भणियं । अम्ब, न खाई अम्बाएमेणावि पत्ताणयं मोत्तूण पत्र वावाएमि। अम्बाए भणियं । पुत्त, जर एवं, ता किं. एरण; पिट्ठमयकुछउवहेणावि ताव संपारेहि मे वषणं ति। अपमाणे अवहरिजण मण्डलग्गं पुणो वि निवडिया मे पक्षणेसु । एत्यन्तरंमि तनेहमोशियमणेण पण्डनाणवजोएण भणियं मए पावकमेण । कम्ब, एवं तमं प्राणापेरिति । प्रविय बळ पि विनाएं नारसह होड निययकमि । सड वि दूरालोयं न पेछए पप्पयं 'पछि। एत्यतरंमि दिषा समाणतो लेपयाराणं । "निवार पकाबारीक पिडमयं बुजुर ति। निमत्तियो प तेहिं, सवनोचो मे घमौवं । तयो मा अम्बा र कुछ ममं .. ----...--- ----...-----.-- . १ CDE SRI MCEANIE AC DI adds an। D I (Dadds |
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy