________________
२३४
समराइचकाता।
[संक्षेपे २१२
पण्डा दिसों दिमो कप्परिया। धारो गयकाहगो 'धणमग्गेणं । गरियो ख एसो, पारियो धरणिवठे। परिपो गथकलाहगो । देवजोएणं न वावाओ धरणे। तो वरि पत्तिजण दन्तमुमलेहिं 'पंडिविस्म' ति गरियो करेणं, "विलितो व वरिं विखग्गो समासमवत्तिौए । नग्गोहमालाए। रो य तयाकलहंगपौडियाए रसियं करेणुयाए । तत्रो त मोत्तूण वलिचो गयकलहगो । पारडो धो नग्गोइमिहरं । दिडा य तेण तत्थ नौमि बोलावगवियुका तेलोकनारा रयणवगै। पञ्चभिनाया गहिया य। चिनियं च तेणं । "बुहामि जर 'गोवहवरम, ता .. पराणेमि एवं परमोक्यारिणो सावत्यौनरवरस्म ; पश नाममौषियमणचिहिस्सं ति। ठिो कपि वेलं, परन्न गयपीढं, घोरखो तरुवरात्रो, पयट्टो मावत्यिं, संपत्तो परिमं ॥
रो च गया ले पुरिमा मावत्यिं । निवरो बुत्तन्तो ॥ मरवरा । कुवित्रो तेसिं राया । अहो दिया तुम्हे तहाविकं पुरिमरयणं नहा एगागिणं मोत्तूणमागय ति । ता एस में दखोः तं व अगिहिजण न तुषि सावत्विं परमियम् ति । भणिजण "निचढा नयरोत्रो । खग्गा
| Bel 1 Dadels I Dadds up!
.परतो। १BD •साचार ।
AT:, BD •TT.. CE शामि।। • B ft., 1) puts here. =D formato