________________
२५]
पजत्यो भवो।
वो भवचारगवा पुणे पुणो पावए बडयो । पवित्र
मानारदिवस य फलसेसमिहेव पाविशिषि जमे ।
चेवदियहि वासव नवरमसबाहियोगा। . मए भणिवं । भयवं, केरितो जबान्सरविरखो असन्ता
मित्रोगो, केरिस वा तम फलमणुइयं मए, केरिसं वा • पक्षसे ति । साजणा भणियं । वच्छ सण ।
अत्यि रहेव भारहे वासे उत्तरावहे विषए गजएवं नाम पट्टणं । तत्व त्रामाढो नाम माहणो। रघुथा से १. भारिया। नाणं रो अतीयपश्चमभवंमि पडदेवाभिहाणो
पुतो तुमं ामि । कारावित्रो वेयमायणं, मुणवित्री मत्या त्रासाडेण । समुप्पो ते विजाधिमाणे । मित्रो गबणयामिणे बौरसेणसम ममौबे, संपूइचो तेण, विरवं
जौवणं, बहुमत्रए राया। परन्नो कोर कालो । अनया ॥ य मि व नवरे परिवायगभत्ता विणीधसेडिमा धूया
बालविहवा वीरमई नाम; मा ५ अविवेयवासयार रत्थियाणं दुजयचाए मोहमा पहिसमययाए विसयावं विधारकुदारवाए जोबणस्म अणवेखिजण नियनुलं प्रणालोषिजण बाधर सावरिक्त्ववगौरवाभिहाणेण!
-...--. ... . . .
.
1 B.पितो। २ CE रता।
. Bom. these words. . . . Bोरखना।