________________
२९६
समराकाहा।
[संक्षेपे १४५
चिन्तायो पुरिसमत्तौयो। कथा' अबो वि कोर समिद्धगारुडमन्तो नरिन्दो जीवावेद ति । तो घोगावेमि नाव समन्त्री पडहगेहिं । जहा । अहो अवं चेव एत्य रायपुत्तो [सुमङ्गलो नाम मो उजाणमुवगो] अक्षिण दट्ठो। जो तं जीवावेड, मो जंचेव पत्थए तं व दिव्बर । ति। चिन्तिऊण आदिहा पाउहिगा पयट्टा नयरारामदेउसमहारमोहिं ।
एत्यन्तरंमि पागनो एगो पाडहिगो तमुद्देसं । प्रायविषो से महो धणेण । जहा । 'अक्षिा दट्ठो रायपुत्तो; जो तं जौवावेर, "मो ज चेव पत्थर तं चेव दिन त्ति । १. तो महरिसेण भणिश्रो चण्डालो। भह, जा' ते निम्बन्धो, ता एवं मंपाडेहि । जीवावेमि ताव एयं भुयङ्गदटुं, पच्छा मारेन्जामि ति । हरिमित्रो चण्डालो । चिन्तियं च तेण । जो मे मामिस्यं मयलनरिन्दपञ्चकायं पि जौवावदस्मदू, तं कहं दकिपमहोयही गुणोगन्तपकवाई महाराषो वावदस्मद। १५ ता जौविषो ख एसो, कहं वा एम एवं विवादस्मद् ति। चिन्तिजण तेण महिषो पाडहित्रो। माहित्रो य वुत्तनो रायपुरिसम्म । तेण भणियं। भद्, किमेत्य ममयं, जं एष
B.fr
Dalds HDadds • D transposes P. वैष।
p Bom, the passage in brackets.
Bom. all down to दिब्बर। PACE विषवर। ८DE om.