________________
[ संक्षेपे २२३
| थाणुभ्रयमाणमरूवा चैव चेयणा 'निसेहिउं पारौय । तहा मंच भवियं 'न उण एत्थ कोद्र देहं चद्रऊण घडचिडवो वेत्र परभवं गच्छद्दू' त्ति, एयं पिश्रो चेव पडिबिडूं यष्यं चेयणम् श्रचेयणभेयाश्रन्ति । तहा जं च भणियं तामा तु सो वि परलोए मिच्छाभिणिवेनभावियमई ।
वसुन्दरं विमयसुहं परिचयसु, दंसेहि वा मे देहवरितं देहिणं एत्य वि य सुण । चेयमभेयसिद्धीए कहं नत्यि परलोगो, विध्यमाणे य तंमि कहं एयस्म मिच्छाभिणिवेमो । कहं च पशुगणनाहारणा विडम्बणामेत्तरुवा चिन्तायामबहुला प्रणनिव्वाणबेरिणो विवायवोमम्भसुहसरूवा महावसुन्दरा १०
विषय ति किं च तेहिंतो सुहं । ज पुण 'मो देहभित्रो
" दोस', पत्थ कारणं सुण । सुमो प्रणिन्दित्रो य सो ए. अभो म दोसर ति । पेच्छन्ति पुण सन्यन्न । भणियं
पवौयरागेहिं ।
fc
समराइचक हा ।
ܘ
प्रणिन्द्रियगुणं जौवं प्रदिम्म ममचकुणो ।
सिद्धा परमन्ति मब्बन माणसिद्धा य माणो ॥ एवं च पयंपिरंमि विजयसिंहायरिए ईमि विहसिकण मणियं पिङ्गकेसेण । भयवं सत्र्वममंबद्धमेव भणियं भयवथा । 'कई ? सुख! | जं नाव भणियं सव्वा प्रयाणि भूयाणि,
१ CF विवेबि, B विलिय । बिसिधि ं । • B • सिंघा • ।
MSS. fre
● CE add भवियं, Dom करें ।
१५