SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ [ संक्षेपे २२३ | थाणुभ्रयमाणमरूवा चैव चेयणा 'निसेहिउं पारौय । तहा मंच भवियं 'न उण एत्थ कोद्र देहं चद्रऊण घडचिडवो वेत्र परभवं गच्छद्दू' त्ति, एयं पिश्रो चेव पडिबिडूं यष्यं चेयणम् श्रचेयणभेयाश्रन्ति । तहा जं च भणियं तामा तु सो वि परलोए मिच्छाभिणिवेनभावियमई । वसुन्दरं विमयसुहं परिचयसु, दंसेहि वा मे देहवरितं देहिणं एत्य वि य सुण । चेयमभेयसिद्धीए कहं नत्यि परलोगो, विध्यमाणे य तंमि कहं एयस्म मिच्छाभिणिवेमो । कहं च पशुगणनाहारणा विडम्बणामेत्तरुवा चिन्तायामबहुला प्रणनिव्वाणबेरिणो विवायवोमम्भसुहसरूवा महावसुन्दरा १० विषय ति किं च तेहिंतो सुहं । ज पुण 'मो देहभित्रो " दोस', पत्थ कारणं सुण । सुमो प्रणिन्दित्रो य सो ए. अभो म दोसर ति । पेच्छन्ति पुण सन्यन्न । भणियं पवौयरागेहिं । fc समराइचक हा । ܘ प्रणिन्द्रियगुणं जौवं प्रदिम्म ममचकुणो । सिद्धा परमन्ति मब्बन माणसिद्धा य माणो ॥ एवं च पयंपिरंमि विजयसिंहायरिए ईमि विहसिकण मणियं पिङ्गकेसेण । भयवं सत्र्वममंबद्धमेव भणियं भयवथा । 'कई ? सुख! | जं नाव भणियं सव्वा प्रयाणि भूयाणि, १ CF विवेबि, B विलिय । बिसिधि ं । • B • सिंघा • । MSS. fre ● CE add भवियं, Dom करें । १५
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy