________________
१]
ताचो भवो।
विसमित्रो । पव्वालियो जसणो । जलपर्क' तं सारखं पवत्ता । एत्यतरंमि कट्टार निमाणिजण कांचि पणत्यदखयो पेव धरणिं खणमाणेण उवलद्धो निहाणयकवासमा
एगदेसो पण्डमेणेणं । पवत्तो गोवि, लकित्रो य तुमए । ' तो दवसोहेणं वौमत्यो तमं वावाइषो तेण । अवलो वासुथप्पहाए नरगपुढवौए पञ्चमागरोवमाऊ नारगी। रमो वि तहबलोभेण तं चैव देमं अमुश्चमाणो बदलनेस करवयवरिसेस अभुचिऊण तं दवं प्रवेरियपण्डालविनिवारको
ममाणे उप्पयो तमाभिहाणाए नरयपुढवौए अट्ठारसमागरो१. वमाऊ नारगो ति । तत्रो तमं पउिपुले हाउए नरगयो
उपविजण एत्येव विजए मिरिमईए मषिवेमंमि मानिमाम्म गाहावरस्म मन्दिणौए भारियाए कुधिमि पुतताए' उववो ति । पत्रो 'य काससमेण । परट्टावियं ते नाम बाससन्दरो ति । पत्तो जोवणं । एत्यमरंमि मौलदेवा।" गारसमौवे पत्तो तए प्रपत्तपुष्यो जिणवरपौत्रो धको।
परिपालियं भावयतणं । कत्रो य जहाविहिं देखचात्रो । उववषो समायाभिहाणे देवखोए किंचूणतेरममागरोवमाज बेमाणिो ति । नत्य परिभूचिऊण दिवभोए पहाय
परिखएण पुत्रो समाणे प्रत्येव विजय पत्थिारे नयरे १. सात्विमा नगरमेडिस कनिमईए भारिपाए कृषि
1 E adds alणि Evो हमार। .DE om.
Eaddren