SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ समराकारा। [सप २५ तत्तो उम्पियमाणे 'पबहेब तए महापावे ॥ भिपियं। कलसफलेण न जुबर किंचितं तत्व में विगवरागो। सो वि जो कमाए निगिणाई सो वि तत्तुको । तबमाचोदएणं च मा कुविया बभदन्तस्म । परिसर । मयाकरणिव्वं । भणियो' बम्भदत्तो । एयं वा पियं करेहि ममं व ति, एमि अपरिचत्ते नाहं पाणमाहारणं उदयं पि गणामि ति। निमामित्रो एम बुलन्तो मिषिकुमारेण । पधुम्बिग्गो निग्गयो गेहात्रो। चिन्तियं । तेण । पेच मे पावपरिणा, वेण जणौ वि एवं 'वहर ति । एयवरवरेणं .. पताचो वि मे दुहियो । ता न जुतं मे त पत्थिई । एवं चिनिजणमणपुचिऊण तायं निग्गयो नयरात्रो॥ गयो पसोगवणजाणं। दिडो यतत्य असोयपायवतमगयो भविपरिवारिषो एगविहमंजमरची 'दोत्रमाणविरपियो निदरपित्री पाउनसायमहणो पश्चिन्दियनिग्गापरो इच्ची- ।। बनिकायवकलो सत्तभयविष्पमुखो बट्टमयट्ठाणरहियो नवपकारगुतो दसविषयकासडियमणो एकारमानाणे बारमनववरणकमनिरपो व विजयसिंहो मामापरिचो ति। तो में दहरु अमुष्पबा तम पौती। चिग्निवं र तेण । पत्रो ACE NI p Domi Dadda ne I . CDE add or DAPTI Dom. • Dadds fori a A ford, CE (ford, BOE ादिदोबा• expl. विविविपिरतिक। .BOVी।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy