________________
बोचो भयो।
१९०
हससरिसेहिं 'कम्बलवाहविन्दुर्ति संपारयहारमोहं देवसोएणं व परिमिक्षाणदे निरामाणं पि निउत्तपुरिमति मलमणिवलयझणझणारबुहाम मभूयाहिं बसानो पेषिजण
ते 'उरथोडकुट्टणुवयं नमो व अणुयधरणिपरिमाणे । पास ममाऊरियाणणं परिचत्तकुडिखभावतणेण वि व "पदं मणैया देवावत्य' ति सूयगेरि पिव लम्बास िनिहन यणपमरं चारयमेव पत्तं कुसुमावलोपमुहमनेउरं ति। दिडो व तेण कालसोहमयनियलममाऊरित्रो' गरवई । तो
असोयपलवागारे िहत्येषिणचियासेवणबडलो समारो'ति ।. दमयन पिव हारलया वहणजणियमयं पिव वचत्वतारयन
पहिययरमकन्दिउँ पवन ति । तत्रो रारणा पारखिगेरि च कहकावि निवारियं। भणियं च रारणा। किमणेणायाममेसपालेण अङ्गमाणुबन्धिणा य मोएणं । परयविचित्तव्यो
ख एम मंमारो, खेलणयभूषा रमरम मब्बे मरौरिणो, ।। दुविवारो व पमरो पुम्बकयकव्यस्म, जसरकारविणिग्गवमो
वामणौवनयक्षमा लची, सविणयसमो मंगमो । एवमवणापाणि एत्व रागविसमियाणि । ता किमेरा अविवेयवणामरिसेण पाविएण। पत्तमेव नमेरि जौवलोयथारभूवं 1) अवार। पारिस, 3 मारतार।
. Bom. C चोपोराला को अपनीदरतापनिर्माण, ) om., in marg. पोरा । नाम ACD नारियो।
चौपा। बरबर.. B , " बाबा
•B पापपुर विमान।