________________
बौबी भवो ।
महाधत्रो गथमत्रो धनादं दुगुलापि श्रवाणि च एवमारयाएं पसत्यदब्बा ति ॥ एत्यन्तरंमि' परिचितिय राहणा । काऊणमाणन्द कुमारस्म रब्वाहिसेयं तत्रो गमिस्लामि धमघोषगुरुसमौवं ति । एवं चिन्तयन्तो 'अहिले दिवं परिच्छ ५ माणो चिट्ठर ।
BRO]
१२५
श्री य पुव्यकयकयादोसची प्रसुजियमरिन्दाहिण्याची घडिओ दुम्ग्ररणा सह प्राणन्दकुमारो । मन्तियं च तेहिं 'कचि वञ्चणापश्रएण वावाएमो महारायं' ति । सुश्रो अहिमेषबुत्तमो | मिच्छानिवेसेण सचितदुट्टयाए 'य विपरोचो १० परिणश्रो श्राणन्दम । चिन्तियं च पोषणं । नूणमहमसे इमिणा ववएसेण मारिषं वर्षासियो । 'ता करमहमेवं इतिव्यामि । श्रहवा सच वि एवंमि दुतन्ते श्रतं मे रोए, जं मे एएस दिनं संपन्ा । तं पुषा सलाइणिज्यं,
1
9
जमेयं वावारजण मला घेष्यर ति ॥ एत्यन्तरंमि महाविचो १४ राणा श्राणन्दो । जाव नेच्छर भागन्तुं, तो परिहारो गश्रो कुमारभवणं राया । तेण वि य 'न श्रो सुन्दरतरो पत्यावो' सि कचिजण पुम्बाणुमयदोषेण सहसा 'हव' ति भणिज उरकावासिया प्रक्रयपरिरकोवाची सुवि सत्यचितो परिहारं वावारजण गाढप्पहारीकधी राया । ९. एत्यन्तरंमि समुद्वादश्रो करायचो, संजाश्रो मयरसेनसंखोहो,
१ Dadds | ९D बाब | D om and transPONENT प० । AC om. Dom. ( AC