________________
१५]
बोयो भवो।
भणियं । अणुस्वमेव संभमम्म ; जं ज्वावमयं तं मयमेव कौरर, रवरं निवेयर ति। ता कहेउ भोई, को पत्य परमत्यो त्ति। तत्रो मयणले हाए ममनामाए विय भाचिकित्रो गभमभवात्रो' दोहरायदोसेण गमाडणावमाणो ववहारो । ति । राणा चिनियं। अहो से देवौए ममोवरि माहारणो
नेहो, जेणाञ्चज पि न बहुमबर ति। असंपावणेणं . दोलायम मा गमविवत्तौ से भविम्मद त्ति उवायं चिोमि। विषवित्रो य तेण 'जमहं कालोचियं भणिमामि, नहा
कायब नि भणिजण देवीपरियणो । महावित्रो मदमागरी १. नाम महामन्ती। सिट्टो इमम्म एम बुत्तन्तो। चिन्तिवं च
तेणं । जुतं देवीए ववमियं । अहवा मा से दमिण उवाएण तौसे वि देहपौग भविस्मर। ता एम ताव एत्व उवाचो। बुखिया • रारणो कारिमा पन्ना पोहवालि दाजण
नेलपवारणा समिचिट्ठा व करिव पेठमाणैए चेव देवीए ९॥ कडिजण दिग्णन्ति । पच्छा व पसूयाए चेव गममन्तरेणार
चिन्तिम्मामो ति। चिनिजण निवेदो नरवरम निययाहिपात्रो' । बहुमचित्रो रारणात भणिया य मरमायरेण देवौ। सामिणि, ना कडेमि देवस्म बन्ने, महा सो विन विवबर तिगममहावकरतणेण परिसूयं नोए। कत्रो भो • उवात्रो, संपत्रो दोहयो । पछा विमाधमुक्गयाए दरिमित्रो
१B •भवनया
Dom.
B मनरंव।
only in D.