________________
२१२
समराइचकहा।
[संक्षेपे ३२८
मषिरं निबद्धसिद्धगन्धवमिडणगयणपयारमगं महन्न नग्गोपाय अवखोरजण परिचिन्तिउं पयत्तो । कई
नर नाम कहवि एवं रवितुरयादरम्पवित्रघणपत्तं । नग्गोहमालहेजा कुहेन तो गहन्दस्म ॥ दय चिन्तिकण भौत्रो कुममूई भित्रपायतसमग्गो । वेगेण धाविकणं वियउं वडपायवं पत्तो । तं पेछि विमलो नग्गोई गयणगोयराणं पि । दुमाणिव्यमुत्तङ्गसन्धमारुहिउमममत्थो । ताव वणदुवहत्यिं मन्थरगण्डालिजालपामुकं । अलियं समलियन्तं दहूँ, वडपायबुद्देमं ॥ अमहियभयपवेविरमव्यङ्गो चुमवयणतरलछ । एत्तो रो नियन्तो पेकर कूवं 'तणोछवं ॥ अह मरणभोरएणं नग्गोहासत्राजिलकूर्वमि। . पप्पा निरावलम्व मुक्को खणजौवलोहेण ॥ उत्तनभित्तिजात्रो मरथम्भो तमि तत्य य विलग्यो। १५ पडणाभिघायकुविए पेच्छर व भुयङ्गमे भौमे ॥
उस वि 'तगैस दरिए विसखवसंवलियमयणमिशिजाये। उभउफडाकराले पवेलिर) उभिउकामे ॥
१Baमरा .D. । (Dदिखा।
PDबर।
A समु.। 1 पापा, मादर, D नबोचा। . Balters this in fruftr. 1