SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। [संक्षेपे १४ विषा भएिवं । तौले पणनमंमारावसाणे सुत्तौ, मम पण हेव जो ति॥ तो पामेथमायषिऊण तहमा चेव भयवत्रो समौवे यनायरमणपरिगो.पवनो पव्व । एयं मे विसेसकारणं ति॥ सोहकुमारेण भणियं । मोहणं ते निव्वेथकारणं । पा गरपमावारूवो उण एस समारो, किंविसिट्टाणि वा. दह ॥रीरमाणमाणि सहदकाणि अणुहवन्ति पाणिणो, को वा त्य संमारचारगविमोयणसमत्यो भयवं धयो ति। धम्मगोसेण भणियं। वच्छ, सण, जं नए पुछियं। . एत्य ताव पउगइसमावरूवो संमारो। गईषो पुण मात्रो। तं जहा। मरयगई तिरियगई मणुयगई देवगई। सुहदुस्कचिनाए पुण, कुत्रो समारसमावनाणं गाजरामरणपौडियाणं रागाइदोमगरियाणं विसयविमावइयचेवणणं च सत्ताणं सुई ति। न किंचि सहं, बळं । एवं। एत्व मे सुण नायं । मा नाम कोड पुरिमो धणियं दालिहदुखसंतत्तो। मोत्तणं नियं देखें परदेसं गन्तुमारद्धो ॥ साऊण य देसं गामायरनयरपडणमणाई। घेदियहि नवरं कपि पचाउ पभट्ठो । .D.विव।
SR No.010741
Book TitleSamraicca Kaha Vol 01
Original Sutra AuthorN/A
AuthorHermann Jacobi
PublisherAsiatic Society
Publication Year1926
Total Pages938
LanguageSanskrit, English
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy