________________
बोबो भवो ।
-२२६ ]
सत्यवाsपुत, साहित्रो मम एस वद्दयरो अम्बं पविभिजण भवईए नरदेवयाए, जहा निहोमो तुमं दोसयारौ य एत्थ दुरायारो जनदेवो । ता खमियम्वं तुमए, 'जं मए श्रमुलियपरमत्येणं कयत्थिश्रो मिति । तत्रो मए 'हन्त 'पतो ५ वसणं जन्नदेवो' ति चिन्तिऊण भणिश्रो राया। देव, 'रायधन्मोऽयं, पयापरिरक' ममुज्जयस्स नत्थि दोमो देवरस | जन्न "देवमूलसद्धिं पि गवेमेउ देवो, न तंमि महाणुभावे प्रणयरणं संभावय । राणा भणियं । गविट्ठा मूलसडी, माहियं भयवईए 'सव्वमिणं तेण पावेण ववसियं' ति । माहियं देवयाकहियं राहणा' । 'ठियं च मे चिन्ते तुह दोषपयासणेणं ति भणिजण माहिश्रो जन्म देवकहियन्तन्तो । तो मए चिन्तियं । हन्त किमेयं प्रभावणिज्जं । एत्थन्तरं मि "य प्राणिश्रो रायपुरिसेहिं बन्धेऊण जन्म देवो, निवेदश्रो राहूणो । भणियं च तेण । भरे एयरस जिथं विन्दिजण १४ उष्पाह लोयणारं । विसलो जनदेवो । तो मए चलोस
विडिऊण विश्वत्तो राया। देव, मम एस श्रवराहो 'खमौयs, मुञ्च जनदेवो । राणा भणियं । सत्यवाइपुक्त, न जुत्तमेवं; दुरायारो खु एसो त नं विनवेदिति । मए
ACE
BF om.
२ A •कायो, BK धन्नोबरं, 1) • धोए ।
B देव्स and om. पि ।
• 4 डिवाबर राहवा भयं च मे चिने ।
२ BF पनी ।
४ 1) •जुब्जश्स्म् ।
( CEF add चव
DF om.
६५
-
D मि ।