________________
समराइचकहा।'
[संक्षपे ३१-३६
भणियं च पुवायरिएहिं गुणसेण-अग्गिममा मौहणन्दा य तह पिया-उत्ता। मिहि-जालिणि माइ-या धण-धणमिरिमो य पर-भजा जय-विजया य महोयर धरणे लछौ य तह पई-भना । सेण-विसेा पित्तिय-उत्ता जम्मंमि सत्तमए ॥ गुणचन्द-वाणमंतर ममराहच्च गिरिसेणपाणे उ । एकस्म तो मोक्यो 'वौयस्म ऋणन्तसंसारो ।। नगरा खिइपरटुं जयउर-कोसंबि-सुसम्मनयरं च । कायन्दी मायन्दी चम्पात्रोमा य उज्जेणी ॥ गुणसणस्मववात्रो मोहम्म-सणंकुमार-बम्मेसु । सकाणयारणेसुं गेवेनाणुतरेसं च ॥ इयरस्म उ उववाओ विजुकुमारेसु होद नायव्वो । सेसो प्रणतरो उण रयणाईस अहक्कममो ॥ मागरमेगं पञ्च य नव-पलरसेव तह य अट्ठारा । वीस तीस तेत्तीसमेव पंढमम देवेस ॥ देवेस मडपलिथं मागरतिय मत दम य सत्तरम । बावीस तेत्तीस 'बौयस्म लिई उ नरएस ॥ एवमेयात्री चरियसैगणिगाहारो। संपयं एयासिं चेव गुरुवएमाणुमारेणं वित्यरेणं भावत्यो कहिना ॥
1B विनियस) संतो पौयस संसारो। १B पिप्पादि। CAD कोसंसः। ॥ BD TRIC पौयस, Dौषस विौर परर।