________________
घनश्यामा-यामा क्य-चय हरा दारितदरा,
सुधामाधारा भाजितपरगदा राजितरणा ॥ ४ ॥ व्याख्या-अहं नर्मि नाथं मन्दे स्तुवे । मुदा हर्षेण अरं भूरां शमहमवरं तारकां अलं भृशं, कीदृशं उदारं मन्देहं मन्दा ईहा यस्य तं । शमदं शमं ददातीति । अवरं रक्षाप्रदं नारकमलं तारा कमला की यस्य तं ॥१॥
___ अहं जिनव्यूह श्रये भजे । कीदृशं असंसारेशं असंसारो मोक्षस्तस्य नाथं । सत् अमेरहितं प्रधानदेवानां हितं, कामदमरं कामस्य इमं राति ददातीति तं । यः संसारेशं दशे । कीशं सदमरहितं संतो विद्यमाना ये अमारो. गास्तै रहितं कामदं अरे ॥२॥
हे जिनपते : ते तव वाणी सुखं दिश्यात । कीदृशी क्षमासारा अकाग न विद्यते काग गुप्तिगृहं यस्यां सा । अखरकरश्चन्दस्तस्ममाना उन्नतिकरा उ. प्राबल्येन नतिकरा, तमस्तोमध्वंसेखरकर समा-सूर्यसमा धानानां प्राणाना उभतिं कं च मुखं राति दत्त या सा ॥ ३ ॥
काली लाभ क्रियान् । कीदृशी सुधामाधारा सुधा भमनं मा श्री: नयोः धारा भृमि. । कीदृशी भाजितपरगदा भया कात्या-जिता परा प्रकृष्टा गदा रोगा यया सा । राजितरणा राजितसंग्रामा सुधामाधारा सुधाम शोभन तेजस्तस्य आधारा, भाजिनपरगदा भाजिता परा गदा आयुधविशेषो यस्याः ! राजितरणा रो दीपः अजितश्च रणः शब्दो यस्याः ॥ ४ ॥
श्री नेमि-जिन-स्तुतिः ।
(शार्दूलविक्रीवितं वृत्तम् ) श्रीनेमि तमहं महामि सहसा राजीमती श्रीयुतां,
तत्पाजो-जितकामरामवपुर्ष यो गीतरागादराम् । मेजे मुक्तिवर्धू च कृतनुतिः सद्यादवानामलं,
तत्या-जोऽर्जितकामरामवपुष योगीतरागाऽदराम्॥१॥