________________
व्याख्या-हे भोधर्म ! यो बरः भवते तुभ्यं ममात अकवितापाय कविध तापच तीन विद्यते वायस कलिताप तलाशी तापाय हे गतषित ! सना अध्ययं पदं भवते प्रायोति ॥ ___उदारामं उदारमानं यो मोक्ष प्राश्रितवान् । न्यायस्विता माराम - ण रामं रम्यं ॥ ३॥
भविनां कादर्प हन्तारं सिदाम्न आये । यो भपका रियाल सभन्ते । द्विषां दर्पह, सारं उज्यसं ॥३॥
अरीणा पराभूति करोतीति । परीशां अचीमा मासलता पाना . भागा ॥४॥
श्री शान्ति-जिन-स्तुतिः।
(शार्दूलविकीरितं सचम्) . विद्यापीचर विचसेनतनय स्तुत्वा भवन्तं न के, शान्ते ! नोदितमार ! तारकलया धाराबनामोदकम् । सौख्यं के परमं लमन्ति नबुषाः कामानिशान्ती सदा, शान्तेनोदितमार! तारक बयापाराबामामोदकम् ॥१॥ अहेन्तो ददता-ममन्द-मसमानन्दाः सदानन्दनाः, मोदंते जनितानवप्रशमनादा नाम सामावराः। नुत्वा यानिह कामिताति यतो विद्वाना निर्भर, मोदन्ते जनितानव प्रशमना दानामलामावराः ॥३॥ जीयाजन्तुहितं करे बिनवरै-कौगोता . सिद्धान्तो दितमावरोगविसरो जन्मप्रमारामकः । शद्धादि विविधार्थ सार्थ रुचिरो सहाविदोष, .. सिदान्तोऽदितमावरो गवि सरोजन्यामाराम