________________
विज्ञानरोपोषितो रमास ॥२॥
आमागमोऽयं भवतादित्यै। विदारिताको इमारोमः।
जिनेन यो नै अगदे त्रिकाल, विदारिताशोऽहतमावरोगः ॥३॥
भूयान मुदे मे ज्वलनायुधा सा, विभातिसोमासमसाहसारम् ।
मुरीषु यावं च वचा सुधावत् , विभाति सोमाऽसमसाह सारम् ॥४॥
व्याख्या-सुविधिः सदा नोऽस्मान् पायात्। श्रमदनः भारतश्री: अखंड लक्ष्मीः अपात्यात् विघात् मदस्यनोबिता स्फेटिता श्रीः शोभा येन ॥ १॥
हेवरः! हे पुरुषाः! जिनवजः वो युष्माकं बोधिकर:स्तात् भवतु। किंतचणः अधिकरोरमारः अधिकरं रोरं दारिद्रयं मारयतीति । विज्ञानरः विशिष्ट शामेन प्रः रमारः रमा राति ददातीति ॥ २ ॥
अयं प्राप्तागमो विभूत्यै भवतात् । किलक्षणः विदारिताशः विदारिता पाशा तृष्णा येन सः । हता भावरोगा येन स हतभावरोगः । यो जिनेन जगदे त्रिकालविदा श्रीन् कालान वेत्तीति तेन । किंलक्षणः भरिताशः परीणां भावोऽरिततिां श्यति विनाशयतीति । महता या भा कान्तिस्तया वरः। अगः न गरखतीवि अनो निधलः ॥ ३ ॥
सा ज्वखनायुधा ज्वालामालिनी मे मुदे भूयात् । विभातिसोमा विभया ऽतिकान्तः सोमो यया सा । असमसाहसा । भर भृशं या सुरीषु अलं विभाति शोभते । चः पुनः या सुधावत् सारं वचः श्राह ब्रूते । किसक्षणा सोमा सह समया की वर्तते या सा सोमा । समसा असमा सा श्री यस्याः सा ॥४॥