SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ 94. उवोगो जदि हि सुहो पुष्णं जीवस्स संचयं जादि । सुहो वा तध पावं तेसिमभावे ण चयमत्थि || 95. ग्रह पुरण अप्पा णिच्छदि पुण्णाई करेदि णिरवसेसाई । तह विण पावदि सिद्धि संसारत्थो पुरणो भणिदो ॥ 96. वदणियमाणि धरता सीलाणि तहा तव च कुव्वंता । परमट्ठबाहिरा जे निव्वाणं ते ण विदंति ॥ 97. सुहपरिणामो पुण्णं प्रसुहो पावत्ति भणिय मण्णेसु । परिणामोणण्णगदो दुक्खक्खयकारणं समये ॥ 98. श्रावसहावा अण्णं सच्चित्ताचित्तमिस्सियं हवइ । तं परदव्वं भणियं अवितत्थं सव्वदरसीहि ॥ 99. जस्स हिदयेणुमत्तं परदव्वहि विज्जदे रागो । सो ण विजाणदि समयं सगस्स सव्वागमधरोवि || 100. जो सव्वसंगमुक्को णाण्णमणो श्रप्पणं सहावेण । जाणदि पस्सदि णियदं सो सगचरियं चरदि जीवो ॥ 28 ग्राचार्य कुन्दकुन्द
SR No.010720
Book TitleAacharya Kundakunda Dravyavichar
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherJain Vidya Samsthan
Publication Year1989
Total Pages123
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy