SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 22 जीवा संसारत्था णिवादा चेदणप्पगा दुविहा । उवमोगलक्खणा वि य देहादेहप्पवीचारा ॥ 23 एदे सब्वे भावा, ववहारणयं पडुच्च भणिदा हु। सव्वे सिद्धसहावा, सुद्धणया संसिदी जीवा ॥ 24. अप्पा परिणामप्पा परिणामो णाणकम्मफलभावी । तम्हा णाणं कम्मं फलं च प्रादा मुणेदव्यो । 25. कम्माणं फलमेक्को एक्को कज्जंतु णाणमध एक्को । चेदयदि जीवरासी चेदगभावेण तिविहेण ॥ 26. परिणमदि चेयणाए आदा पुण चेदणा तिधाभिमदा । सा पुण णाणे कम्मे फलम्मि वा कम्मणो भरिणदा ॥ 27 णाणं अथवियप्पो कम्मं जीवेण जं समारद्धं । तमणेगविधं भणिदं फलत्ति सोक्खं व दुक्खं वा ॥ आचार्य कुन्दकुन्द
SR No.010720
Book TitleAacharya Kundakunda Dravyavichar
Original Sutra AuthorN/A
AuthorKamalchand Sogani
PublisherJain Vidya Samsthan
Publication Year1989
Total Pages123
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Philosophy, & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy