________________
Cāņakya and Candragupta
339 गेण हत्थो मझे छूढो । सो दड्ढो रोवद । ताए भणदू । चाणक्कमंगल(१) भोत्तुं पि न-याणसि । तेण पुच्छिया भणद् । पासाणि पढमं घेति । तं परिभाविय गो हिमवंतकूडं । तत्थ पवी राया । तेण समं मेत्तौ कया । भणदू । नंदरज्जं समं समेणं विभंजयामो । पडिवणं तेण । ओयविउमाढत्तो एगत्थ नगरं । न पडद । पविट्ठो य निदंडी वत्थूणि जोए । इंदकुमारियाी दिट्ठाओ। तासिं तणएण न पडदू । मायाए नौणवियात्री । गहियं नगरं ॥ पाडलिपुत्तं तत्री रोहियं । नंदो धम्मदारं मग्गद् । एगेण रहेण जं तरसि तं नौणेहि । दो भन्नाश्री एगं कणं दव्वं च नौणे । कला निग्गच्छंती पुणे पुणे चंदगुत्तं पलोएदू । नंदेण भणियं जाहि त्ति। गया। ताए वि लग्गंतौए चंदगुत्तरहे नव अरगा भग्गा । अमंगलं ति निवारिया तेणं । तिदंडी भणदु । मा निवारेहि । नव पुरिसजुगाणि तुझं वंसो होहौ। पडिवम् । राउलमगया। दो भागा कयं रज्जं ॥ तत्थ एगा विसकण्या श्रासि । तत्थ पव्वयगरम इच्छा जाया। सा तम दिया। अग्गिपरियंचणे(२) वि विसपरिगो मरिउमारद्धो । भणदु । वयंसय मरिज्जद । चंदगुत्तो रंभामि त्ति ववसिश्रो। चाणकण भिउडी कया इमं नौदं सरतेण
तुन्यार्थं तुल्यसंबंध(२) मर्मज्ञं व्यवसायिनम् ।
अर्धराज्यहरं मृत्यं यो न हन्यात्स हन्यते ॥ ठिो चंदगुत्तो। दो वि रज्जाणि तम्म जायाणि ॥ नंद
(१) A मुगल, B मगुल।
(२) (0) A सामर्य, Bi marg |
परियडये।