________________
326
Sakatāla and Sthūlabhadra
(Uttar. Tika 2, 17) of. viii 1-159 . पुब्बिं खिइपइट्टियं नगरमासौ। तस्म वत्थुमि खोणे चणगपुरं निविटं। तो उसमपुरं । तो कुसग्गपुर)। तो रायगिई तो चंपा। तो पाडलिपुत्तं। तत्यत्थिर) नंदवंसे नवमो नंदराया। तस्मत्यि कप्पगवंससंभूत्रो उप्पत्तियाइचउविबुद्धिसमिद्धो सगडालो मंतौ। दूश्रो य वररुई नाम भट्टउत्तो। सो अणुदिवसं थुण रायाणं अउज्वेहिं बहत्तरसयपमाणेहिं चाडुयसिलोगेहिं । दसए(३) राया। पलोएदू सगडालमुहं । न य सो पसंसदू(४)। तो न देव किंपि राया। तो वररुद्रण अवगयपरमत्थेणं सगडालभन्जा ओलग्गिया। जाव भणियं । तमं सगडालं भणसु जेण पसंसद् मम पढियं । दयरोए वि दक्खिलपवनाए । भणिश्रो सगडालो। तेण वि अजुत्तमेयं ति तहा वि उवरोहमावत्रेण पडिवन्नं । भणियं च सुभासियं ति। दिना थ करच्छोडिया। ताहे दिन्नं रन्ना दौणाराणमट्ठसयं । पच्छा दिणे दिणे पदिन्ने सगडालो चिंते । निहिश्रो रायकोसो ति। नंदं भणदु । भद्वारगा कि एयस्म तुम्ने देह । तुमे(५) पसंसियो ति। भणद् । अहं पसंसामि लोइयकव्वाणि अविणवाणि(६) । नंदराया भणद् । कहं लोद्यकव्वाणि । सगडालो भणद् । मम धूयाश्रो जक्खा-जकलदिन्नाभूया-भूयदिन्ना-मेणा-वेणा-रेणभिहाणाश्रो सत्त वि पटंति किमग पुण अन्नो लोगो । तासिं च पढमा एक्कसि(७) सुयं गेएहद वीया दोहिं
(१) B कुसुग्ग। (B) A पससर।
(२) नसत्यि। (३) तुमए।
(३) B सिर।
) Cadds पदद ।
AD . ।।