________________
१४ ग्रामकूटसुतकथा ।
१२३
१२३
अश्वो ऽपि मो ऽईच्चैत्यस्य विधाय चिः प्रदक्षिणाम् । जगाम वार्यमाणो ऽपि तस्मिन्सरसि नान्यतः ॥ ८॥ व्यावृत्तः सरमश्चागात्तदेवायतनं पुनः । ततो ऽपि च ययौ गेहे मो ऽवो नान्यत्र कुत्रचित् । ६८ ॥ स दुःसामन्तमचिवो ऽन्यत्राश्वं नेतुमौश्वरः । न यावदभवत्तावद्विभाति सम विभावरौ ॥१ ० ० ॥ पत्ताविष्ट स दुष्टात्माभ्युदितच दिवाकरः । तदा च जिनदामो ऽपि न्यवर्तत रह प्रति ॥११॥ आगच्छनिनदासश्चाश्रौषौजनमुखादिदम् । वाहितः सकलां रात्रिं तवाश्वः कौमुदीमहे ॥१०२॥ किमेतदिति संधान्तो जिनदामो ऽप्यगादृहम् । ददर्श चाश्वं तं श्रान्तं क्षामं खेदमलौममम् ॥ १ ० ३॥ दिध्याश्वो ऽस्येष हा धर्मछलेन छलितो ऽस्यहम् । इति हर्षविषादाभ्यां सद्यः स परिषखजे ॥ १० ॥ ररक्ष जिनदासो ऽयं मविशेषं तदादि तम् । उत्पथं न जगामेति म हि प्रियतरो ऽभवत् ॥ १० ॥ तमश्वमिव मां को ऽपि नोत्पथं नेतमौश्वरः । तत्पन्यानं न हास्यामि परलोकसुखावहम् ॥ १०६॥
कनकौरथोवाच महामं प्रेमवन्धरम् । ग्रामकूटसुत इव मा त्वं स्वामिनडो भव ॥ १०७॥
तथाहि ग्राम एकस्मिन् ग्रामकूटसुतो ऽभवत् । एको विपत्रपिटको ऽत्यन्तदुःखितमारकः ॥१८॥