________________
सस्कृत स्तोत्रादि सग्रह
३८५
अथ कतिचित्समस्यापदानि पूर्यन्ते
["दर्श पूर्णकल च पश्यति विधुबन्ध्यासुतोऽन्धो दिवा" इति समस्यापद श्रीमाल विहारीदासस्य पुरतो भट्टेन प्रदत्त । यथा
प्राग दुःकर्मवशान्मृतस्वजनकं कञ्चिद्गताक्ष शिशु,
वन्ध्या काचिदपालयन् नृभिरतः प्राख्यायिबन्ध्यासुतः। मध्याह्न शयितः स दर्शदिवसे पूर्णेन्दु मेक्षिष्ट तद्दर्श पूर्णकलं च पश्यति विधु बन्ध्यासुतोऽन्धो दिवा ॥१॥
["मंदान्दोलितकुण्डलस्तवकया तन्व्या विधूतं शिरः” इति समस्यापदं भट्टदत्त पूर्यते भाऽऽवश्यककार्यतः प्रवसता प्रावाचि पत्न्याः पुरो,
मासान्ते त्वमहं च धामनि निजे द्रक्ष्याव इन्दु नव । रुच्ये तावदसगते सखिजनै द्रष्टु विधं प्रोक्तया,
मन्दान्दोलितकुण्डलस्तवकया तन्व्या विधूतं शिरः ॥१॥ अन्यच्चसाधना पुरतो मयाद्य विधिना धमः समाकर्णितः,
पत्युक्त वचनं हिताच्च वनिता श्रुत्वाऽऽशुहृष्टा वर । त्वं चेन्मा वनिते वदेरथ तदा गृहामि साधु व्रतं,
२५