________________
संस्कृत स्तोत्रादि संग्रह
ज्वलदहियुगल वहुहित मत्रदानत ए इन्द्रपदं नयसिस्म
जय जय जगतिपतेः ॥७॥ नमीकृतशक्रव्रज राज्य-- रज ए त्व तूर्ण त्यजसि स्म
जय जय जगतिपते ॥ ८ ॥ मोहलता दलन द्विप बहुलं तप ए चारुतरं च चकर्प
__ जय जय जगतिपतेः ॥४॥ लध्वा केवलसंपदः शिवपद सद ए त्वं श्रीपार्श्व वभर्थ,
जय जय जगतिपतेः ॥ १० ॥ सौख्यं बहुभिरवाप्यत तवनामत ए कामितदायक देव
जय जय जगतिपतेः ॥ ११ ॥ श्रीधर्मवर्द्धन पेहत तव मतरत ए त्वं प्रभुरेधि सदैव
जय जय जगतिपतेः ।। १२ ।। श्रीपार्श्वजिनवृहत्स्तवन संस्कृतमयं तालमध्ये गेय ।