________________
संस्कृत स्तोत्रादि सग्रह
-
-
-
(प्रमाणिका) विभु भजस्व शीतलं, सक्षशस्त्रशीतलं ? दरा निवारिशीतलं, जिनं विभिन्नशीतलं ॥१०॥
(विच न्माला) अर्हन्तं मूर्ना श्रेयास, वन्देऽह देवश्रेयासं । श्रेयः सत्कासारे हंस, हिंसं नोध्वान्तौघे हंसं ॥११॥
(मधुमाधवी) त्वा प्राप्य सर्वभुवनत्रयवासिपूज्य
मन्यात्क इन्छति सुराञ्जिन वासुपूज्य ! , कि कोऽपि कल्पतरुमीहितद विहाय,
ह्य च्छूलपर्णिन इहेसति सत्सुखाय ? ॥१२॥
(द्रुतविलम्बित) विमलनाथमशेपगुणाकर, विमलकीर्तिधरं च भजेवरं । 'विमलचन्द्रमुख जिननायक, विजयहर्पयशःसुखदायकं ॥१३॥
(स्रगधरा) . कीहक्ससार एपः प्रमितिकृतितया कीदृशः सिद्धिजीवः,
कीहक्षो राजशब्दः सुरनरनिचये जिष्णुनामाऽपि कीहक वाह्यार्थी वर्णबंधा द्विधिहरिगिरिशप्रस्तुतश्चारुधर्मा धर्माद्यः सर्वदर्शी स हि विशदगुणःपातु चातुर्दशोकः ॥१४॥
(मन्दाक्रान्ता) । यः सर्वेपाममित सुखदो य सदेच्छन्ति सर्वे,
तुल्यं येनान्यदिह न हि च प्राणिना यः पितेव ।