________________
+
+ + HALLA
जैनग्रन्थरत्नाकरे
tatt.ttituttituteket.titetitutkukkutitkukkatuttitutikottotketstattatokutitute
कुंडलिया। 'कारा' ते मारग गहैं, जे गुनिजनसेवंत । ज्ञानकला तिनके जगै, ते पावहिं भव अंत ॥ ते पावहिं भव अंत, शांत रस ते चित धारहि । ते अघ आपद हरहिं, घरमकीरति विस्तारहि ॥ होंहि सहज जे पुरुष, गुनी बारिजके भौंरा । ते सुर संपति लहैं, गहैं ते मारग 'कारा' ।। ६७ ॥
हारिणी । हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे
द्विरदति दयारामे क्षेमक्षमाभूति वज्रति । समिधति कुमत्यग्नौ कन्दत्यनीतिलतासु यः ___किमभिलपतां श्रेयः श्रेयान्स निर्गुणिसंगमः ॥६॥
' षट्पद। जो महिमा गुन हनहि, तुहिन जिम वारिज वारहि । जो प्रताप सहरहि, पवन जिम मेघ विडारहि ॥ जो सम दम दलमलहि, दुरद जिम उपवन खंडहि । जो सुकेम छय करहि, बन जिम शिखर विहंडहि ॥ जो कुमति अग्नि ईधनसरिस, कुनयलता दृढ मूल जग। सो दुष्टसंग दुख पुष्ट कर, तजहिं बिचक्षणता सुमग ॥ ६॥
इन्द्रियाधिकार।
शार्दूलविक्रीडित । आत्मानं कुपथेन निर्गमयितुं यः शूकलाश्वायते
कृत्याकस्यविवेकजीवितहतौ यः कृष्णसर्पयते ।
Pt.tttttttttttt.tistituttitutiktikustitutitntrkrkutekekat.kikikattitutetatil