________________
ittatok totket.totkekat.kkkkkkatttttter-tt.tor
जैनग्रन्थरलाकरे
MMMA- Antarwor NA
tituttotkatekarketikkkkkkkkkkkkekatokkkkkkkkkkuteketituttitutitutetoti
मरहटा छन्द। जो कीरति गोपहि, धरम विलोपहि, करहि महाअपराध । जो शुभगति तोरहि, दुरगति लोरहि, जोरहि युद्ध उपाध॥ जो संकट आनहि, दुर्गति ठानहि, वधबंधनको गेह । सब औगुण मंडित, गहै न पंडित, सो अदत्तधन येह ॥३५
हरिणी । परजनमनःपीडाक्रीडावनं वधभावना
भवनमवनिव्यापिन्यापल्लताधनमण्डलम् । कुगतिगमने मार्गः स्वर्गापवर्गपुरार्गलं नियतमनुपादेयं स्तेयं नृणां हितकाद्धिणाम् ॥३६ ॥
(३१ माना) सवैया। जो परिजन संताप केलिवन; जो वध बंध कुबुद्धि निवास । जो जग विपतिबेलघनमंडल; जो दुर्गति मारग परफास ॥ जो सुरलोकद्वार दृढ आगल; जो अपहरण मुक्तिसुखवास। सो अदत्तधन तजत साधुजन निजहितहेत वनारसिदास ३६
शीलाधिकार.
शार्दूलविक्रीडित । दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मपीकूर्चक* श्चारित्रस्य जलालिगुणगणारामस्य दावानलः ।
संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः ३. शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ३७ FEMA - मर