________________
Atitit tatatatatatatatatatatatatttttttttutti
बनारसीविलासः
RRitiktatukutkukkrt.kekuttitokutekat.kok.kut.kakkrt.kettitutkukrt.dot.kokukrt.tkrt.kil
पदपद। जिन पूजहु गुरुनमहु, जैनमतवैन बखानहु । संघ भक्ति आदरहु, जीव हिंसा नविधानहु ॥
झूठ अदत्त कुशील, त्याग परिग्रह परमानहु । __ क्रोध मान छल लोम जीत, सज्जनता ठानहु ॥ गुणिसंग करहु इन्द्रिय दमहु, देहु दान तप भावजुत ।। गहि मन विराग इहिविधि चहहु, जो जगमैं जीवनमुकता
पूजाधिकार। पापं लुम्पति दुर्गति दलयति व्यापादयत्यापदं
पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगताम् । सौभाग्यं विदधाति पल्लवयति प्रीति प्रसूते यशः | स्वर्ग यच्छति निर्वृति च रचयत्सार्हतां निर्मिता ॥९॥
३. मात्रा सवैया छन्द । लोपै दुरित हरै दुख संकट; आपै रोग रहित नितदेह । पुण्य भंडार भरै जश प्रगटै; मुकति पंथसौं करै सनेह ॥ अरचै सुहाग देय शोमा जग; परभव पँहुचावत सुरगेह । कुगति बंध दलमलहि वनारसि; वीतराग पूजा फल येह ॥९॥ स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः शुभा * सौभाग्यादिगुणावलिविलसति स्वैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलकोडे लुठत्यक्षसा
यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः १०
htttttttttttttttttttttttttttttttttttttt