________________
+
TeriwASS
+
+
+ + + +। AAAAALAWAR
SARALAN
जैनग्रन्थरताकरे
kkkkk-titutikatuttitutkukk-kukrt-titut-t.ket.ttituttitutkukkukt.kokrtik kat.ki
शार्दूलविक्रीडित। सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारोद्यताः
सूतेऽम्भः कमलानि तत्परिमलं वाता वितन्वन्ति यत् ।। कि वाभ्यर्थनयानया यदि गुणोऽस्त्यासां ततस्ते स्वयं । कर्तारः प्रथने न चेदय यशःप्रत्यर्थिना तेन किम् ॥२॥
दोधकान्तयेसरीछन्द । जैसे कमल सरोवर वासै । परिमल तासु पवन परकाश।
त्यों कवि भापहिं अक्षर जोर। संत सुजस प्रगटहि चहुओर ॥ ॐ जो गुणवन्त रसाल कवि, तो जग महिमा होय । * जो कवि अक्षर गुणरहित, तौ आदरै न कोय ॥ २॥
इन्द्रवजा। त्रिवर्गसंसाधनमन्तरेण पशोरिवायुर्विफलं नरस्य । । तत्रापि धर्म प्रवरं वदन्ति न त विना यद्भवतोऽर्थकामौ ॥
दोधकान्तयेसरीछन्द। सुपुरुष तीन पदारथ साधहिं । धर्म विशेष जान आराधहिं । धरम प्रधान कहै सब कोय । अर्थ काम धर्महितें होय ॥
धर्म करत संसारसुख, धर्म करत निर्वान ।
धर्मपंथसाधनविना, नर तियेच समान ॥ ३ ॥ यः प्राप्य दुष्प्रापमिदं नरत्वं धर्म न यत्नेन करोति मूढः। क्लेशप्रयन्धेन स लब्धमधौ चिन्तामणि पातयति प्रमादात् ॥
Audt...ttit-titutteketitutet-t-t.xattituttituttiksei