________________
प्रसिद्ध, तदभावे विपत्तिमाप्नुवन्ति । तथा स्थले भूम्यां (भूमेः उपरि चरन्तीति स्थलचराः । खे आकाशे चरन्तीति खचराः, अलुप्तविभक्तिके खेचर। इत्यपि स्यात् । अथ पूर्वपदस्य विशेषं दर्शयति-मुसुमारो जलचारी जीवविशेषः प्रसिद्ध एव । मत्स्योऽपि विदित एव, परं मत्स्यनामग्रहणेन सर्वे भेदास्तेषां प्रायाः । विविधाकारवत्तया।
यदुक्तं श्री आवश्यकबृहवृत्तौ पञ्चशतादेशाधिकारे-"तत्थ जे पढमबजा नेगमसंग्रहववहारा य ते तिविहं पि उत्पत्ति, इच्छंति, समुट्ठाणेणं जहा तित्थगरस्स सएणं उठाणेणं वायणाए वायणायरियस्स निस्साए जहा भगवया गोयमसामी वा दो (भगवओ गोयमसामिणो २, लदी (इ) वा-अमवियस्स पत्थि, भवियस्त पुण उवदेसगमंतरेणावि पडिमादि दट्टणं सामाझ्यावर णिजाणं कम्माणं खओवसमेणं सामाइयलद्धी समुपज्जहि, जहा-सयंभुरमण समुढे पडिमासंठिदा य मच्छा पउमपत्तावि पडिमा संठिया साधु संठिदा य सव्वाणि किर तत्थ संठाणाणि अत्यि मोत्तणं वलयसंठाणं, एरिसं णत्थि जीवसंठाणं त्ति ताणि संठाणाणि दगुणं करसइ सम्मत्तसुयचरित्ताचरित्तसामाइयलदी समुप्पज्जैज्जा इति ।” तथा कच्छपः कूर्मः । ग्राहो जीवविशेषस्तन्तुक योनि प्रसिद्धः । मकरो महामत्स्यः। इत्यादयो जलचरा अनेके ज्ञेयाः ॥२०॥
___D. C. 20. The different names are philologically explained thus---(1) Tiryarca-A tiryanca is a lower animal, a bird or a beast that moves (aicati) obliquely (tiryak); or, one that goes ańcati) to various births, by the force of Karmans (actions) even after vanishing (tirohitah) (2) Jalcara is an aquatic animal that moves in water (Jalé carati)# (3) Sthala-cara-A sthala-cara is a
According to Parnavaņā Sutra-the Jalacara pancéndriya Tiryanca-yonikin (Five-sensed aquatic lower • animals) are of five kinds They are (1) Matsya (fishes) (2) Kacchapa (tortoise) (3) Graña (4) Magara and (5) śiśumāra.