SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 72 1 1 संबध्यते । ततो वृश्चिकः प्रतीतः । ढिकुणी जीवविशेषः । भ्रमरा भ्रमfter च, यविकारादिविविध भेदवत्तया पदद्वययर्शनं । तिड्डा:- शलभाः तदग्रहणास्वतङ्गादथीऽपि योया । “मक्खी चि” मक्षिका उपलक्षेणान्मधुमक्षिकादयोऽपि । देशाः सिन्धुविषय प्रसिद्धाः प्रावृहद्भवाः । मशकास्तु देशाकारवन्तः सर्वर्तुमा- . विनश्व । येषां गहणाद्रणकुत्तिकादयो ग्राह्याः । कंसारिका विख्यातैव कविstar float जीवविशेषः । कस्मिश्चिद्विषये टिटण इति प्रसिद्धः । इत्यादय चतुरिन्द्रिया अनेके ज्ञेयाः । इह येषां नामोक्तं परं सम्यतया नोपलक्ष्यते ते तत्ताद्विषय भाषाविशेषैरप्रसिद्धत्वात् परं त्विन्द्रियविशेपैरे केन्द्रियादयो मन्तव्याः । तथैकेन स्पर्शनलक्षणेनेन्द्रियेणोपलक्षिता एकेन्द्रियाः । एवं स्पशन रसनाभ्यां द्वीन्द्रियाः । तथा स्पर्शनरसनधाणैस्त्रीन्द्रियाः । पूर्वोक्तः सचक्षुभिरिन्द्रियैश्चतुरिन्द्रियाः । एतैः सश्रोत्रैरिन्द्रियैः पचैन्द्रियाः । एवमिन्द्रियविभागगैरे केन्द्रियादय उपलक्षणीयाः । अथवाऽन्यदपि स्वरूपं किञ्चिद्दश्यते, यथा - मायशो द्वीन्द्रियाणां चरणा न भवन्ति । त्रीन्द्रियाणां चतुर्थ्यश्वरणेभ्य उपरि षड् बहवो वा चरणा भवन्ति कर्णशृगालीव । चतुरिन्द्रियाणां तु According to Pannavana Sutra, the Caurindiya Jivas (four- sensed living beings) are of numerous varieties-They are (1) Andhiya i A living beings with four sense organs (2) Pattiya पतिय 3) Macchiyā मच्छिया Maksikā मक्षिका A fly (भांखी) (4) Maśaka मशक A mosquito ( 5 ) Kita कीट A worm (कोडो ( 6 ) Patanga पतंग A butter - fly (7) Dhankuna टंकुग Cattle-bug बगाई) (8) Kukkada कुक्कड ( 9 ) Kukkuha कुकुह ( 10 ) Nandāvarta नंदावत (11) Singirada सिंगरट (12) Krisna patra कृष्णपत्र ( 13 ) Nilapatra नीलपत्र ( 14 ) Lohitapatra लोहितपत्र (15) Halidrapatra हालिद्रात्र (16 Suklapata पत्र ( 17 ) Citrapaksa चित्रपक्ष (18. Vicitrapaksa विधित्रपक्ष ( 19 ) Ohanjalia ओलिया ( 20 ) Jalakārin जलकारिन (21) Gambhirā गंभोग ( 22 ) Niniya ग्रीणि1 (23) . Acchiroda अच्छरोंड 24 ) Acchivédha अच्छवेव ( 25 ) Sāraiga सारंग (26) Néura नेउर (27) Dola दौला ( 28 ) Bhrmara भ्र. Drone (29) Bharili. भग्लिी (30) Jarulā यस्ला (31) Tottā तो (32) Vinchuyā विछुया Scorpion (33) Patta - vicchuya पत्तविया (34) Chāva - vicchuyā छाणविच्छुया Scorpion produced in,dung (35) Jala-vicchuya ga Scorpions
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy