________________
28
minute animalcules for 24 praliars. (72 hours). Water, thus preserved; can be used by Jaina Sãdhis for other purposes. Jainas Sädhu cannot, under any circumstance touch sa-cita (full of living beings ) un-boiled water.
___ 3. Agni Kayika Jivas अथ अपकायभेदानुक्त्वा अग्निकायभेदानाहइंगाल-जाल-मुम्मुर-उक्कासणि-कणग-विज्जुमाईया। अगणिजियाणं भेया, नायब्वा निउणबुद्धीए ॥ ६ ॥ Ingala-Jala-mummura-ukka-asani-kanaga-vijjumatya | Agaại Jiyāņam bheyā nāyavvā nāyavvā niuņa buddhié. 6. [अङ्गार ज्वाला-मुर्मुर-उल्काशनयः कणको विद्युदादयः। अग्निजीवानां भेदा ज्ञातव्या निपुणबुद्धया ॥ ६ ॥ Angāra-jvālā-murmura-ulkāšanayaḥ kaņako vidyudādayaḥ | Agni-jivanām bheda Jnatavyā nipuna-budhyā. ]
Trans. 6. Ingāla (angāra-burning Coal; jāla (jvālā)-flame; mummura (murmura)-sparks of fire mixed with ashes in burning cow-dung fuel; ukka ulka-Lines of various forms produced in the sky as a result of fire in the sky region; asaņi (aśani) sparks of fire falling on the ground, from the sky; kanaga ( kanaka ) fire bodies resembling stars, falling from the sky; vijjuma (vidyut) lightning etc. should be recognised by shrewd persons as different forms of Agnikāyika (lustrous) Jivas* 6.
___ व्याख्या-६-अङ्गारो ज्वालारहितोऽङ्गारः। ज्वालाग्निसम्बद्धार्चिविशेषः। मुर्मुरा विरलाग्निकणभस्मः लोके कारिषोऽग्निरिति मसिद्धः। उलका गगनाग्निरुत्पातकारण व्योनि विविधांकारवति रेखारूपा। "असणि ति" आकाशात्पतिता भुवि वह्निकणाः। "कणग त्ति' गगनात्तारकवत्कणरूपः पतन्नग्निदृश्यते। विद्युत् प्रतीता । शुद्धाग्निनिरिन्धनो बहिर्वशघषणादेरुशनः । उपलक्षणात्सूर्यकान्त्या (न्ता) देरुतन्नश्च । इत्यादयोऽनुक्ता अप्यग्निकायभेदा निपुणबुदया ज्ञातव्या इति गाथाक्षरार्थः ॥ ६॥
*In Punnavana Sutra, the Tejas-Kayika Jivas are of two kinds : (if Suksma Tejas Kayika सूक्ष्मतेजस्कायिक Minute fire-bodies and Bidara Tejas Kayika बादर तेजस्कायिक Cross fire-bodied.