________________
165
Trans. 44. In the dreadful ocean in the form of beginyingless and endless Samsāra (transmigration) thus, is acquired (death) for innumerable times by the beings who have not accepted Dharma (piety). 44. . व्याख्या-४४-एवमिति माणवियोगलक्षणेन अणोरपारेऽमाप्तपर्यन्ते दुस्तरत्वात्संसारे सागरे इव शब्दलोपात्समुद्रोपमेयत्वेन भीमे-रौद्रे जन्मजरामरणरोगशोकादिमिः कारणभूतेः प्राप्तमुपलक्षणान्मरणं । “ अणंतखुत्तो ति" अनन्तशोऽनन्तारान् । कै ? जीवैः । कीदृशैः ? अप्राप्तजिनधर्मैरिति ।। उक्त च-कोटिशो विषयाः माप्ताः, संपदश्च सहस्रशः। राज्यं तु शतशः माप्तं न तु धर्मः कदाचन ॥ १ ॥ इति गाथार्थः ।। ४४ ॥
D. C The Saṁsāra or mundane existence is compared here to an ocean due to the difficulty or impossibility of crossing it. The jīvas attain to the metaphorical deaths caused by birth, old age, death, disease etc.
Anantasah-for endless times. The beings here talked of are those that that have accepted the Jaina Dharma.
Yoni-dvāra
क्रममाप्तं योनिद्वारमभिषित्सुराहतह चपरासी लक्खा संखा जोणीण होइ जीवाणं । पुढवीइण चउण्हं, पत्तेयं सत्तसत्तेव ॥ ४५ ॥
45 Taha caurāsi lakkhá samkhā jonina höi jivāņam
Pudhaviiņa cauņham patteyam satta satteva 45 [ तथा चतुरशीतिर्लक्षाः संख्या योनीनां भवति जीवानाम् ।
पृथिव्यादीनां चतुर्णा प्रत्येकं सप्त सप्तैव ।। ४५ ॥ Tatha caturasiti-r-laksāḥ sankhyā yonīnām bhåvati jivānām i Prithivyādinām caturņām pratyékam sapta saptajva 45 ]
Trans, 45. Similarly, the number of yonis or places, of origination) of the living beings, is eighty-four hundred thousand