________________
155
व्याख्या-३९-मानशब्द उभयत्र योज्यते । तत्र ओगहनेति-अवगाहन्तेऽवतिष्ठन्ते जीवा अस्यामित्योगाहना अवगाहना वा शरीरमानमायुर्मीनं च पूर्वाक्तमकारेण । संक्षेपेणेति सर्वजीवाश्रयणात् सर्वेषामेकेन्द्रियादिपञ्चेन्द्रियपर्यन्तानां । समाल्यातमुत्कृष्टतया । तथा ओगाहना सर्वजघन्याङ्गुलासङ्ख्येय भागमात्रा। जघन्यमायुरन्तमुहूर्तमेव सामान्यतयोक्तं। ये पुनरोगाहनायुर्विशेषा उत्कृष्टमध्यमजघन्यप्रमाणरूपा जात्यादिविशेषाश्रयेण नोक्ताः ते विशेषसूत्रात् प्रज्ञापनोपाङारूपादेरवसेया इति गाथार्थः ॥ ३९ ॥
D.C. The term mana (length) is to be construed both with body and life Avagāhanā means that in which the souls are conditioned i-e the body. The measure of body and the measure of life, are mentioned here in brief, for they pertained to all creatures in general from the One-sensed living beings to the Five-sensed beings What is declared here is rather the highest possible limit of body and life. The lowest possible limit of life is expounded here only in general terms, and of such beings as live not more than a Muhûrta. While the details regarding the highest middle and lowest limitations pertaining to the different classes and the like, are not given here, and so, they are to be understood from the special Sûtras like the Prajñāpanā Sūtra-Jivā jīvābhigama Sutra, Brihat Sangrahiņi etc
3. Existence in the Same Body (a) Of Exendriya Living Beings.
अथ स्वकायस्थितिद्वारं विकृणोतिएगिदिया य सन्चे असंखजस्सप्पिणी सकायम्मि।
उववज्जति चयंति य, अणंतकाया अणंताओ ॥ ४०॥ 40 Egindiyā ya savvé asařkha Ussappiņi sa kāyammi i
Uvavajjanti cayanti ya Anantakāyā anantas 40 [एकेन्द्रियाः सर्वेऽसंख्येयोत्सर्पिण्यवसर्पिणी: स्काये। उत्पधन्ते च्यवन्ते चानन्तकाया अनन्ताः ॥ ४०॥