________________
132 तमःमभायां साधुढे धनुः शते देहप्रमाणं ६ । धूमायां पञ्चविशंशतं धनुषां देहप्रमाणं ५ । पङ्कायां द्वापष्टिधषि द्वौ हस्तौ देहप्रमाणं ४ । वालुकायाम् एकत्रिंशद्धषि एकोहस्तो देहप्रमाणं ३ । शर्करायां पञ्चदशधषि द्वौ इस्तौ द्वादशाणुलानि देहप्रमाणं २ । रत्नप्रभायां सप्त धषि त्रयो हस्ताः षढङ्गुलानि देहप्रमाणं १ ॥
इह हि शरीरप्रमाणमुत्सेङ्गलि (ल) निष्पन्न, यच्च धनुषश्चतुर्हस्तप्रमाणं निष्पन्नं, तेषां नारकाणां शरीरममाणं प्रतिपृथिवि विज्ञेयं । एतत्स्वाभाविकं शरीरप्रमाणम् । उत्तरवैक्रियं तु स्वाभाविकशरीरममाणात्सप्तस्वपि पृथिवीषु द्विगुणं ज्ञेयम् ।
अथ जघन्यतस्तु सप्तस्वपि पृथिवीषु द्विविधोऽपि स्वाभाविकउत्तर वैक्रियश्च क्रमादङ्गलस्य असङख्यातांशःसङख्यातांशश्च इयं द्विधाऽप्यवगाहना उत्पत्तिसमये नान्यदा। केचितु जघन्यमुत्तरवैक्रियमप्यङ्गुलासङख्यातभाग ममाणममाहुः।
यदागमः-'जहण्णं भवधारणिजा अंगुलस्स असंखेजइमागं उत्तर-वेउविया वि अंगुलस्स असंखेजहभाग" इति । इह ग्रन्थकृता जघन्याऽवगाहना नोक्ता तथापि प्रस्तावादुक्ता । तथा प्रतिप्रस्तटं जघन्यमध्यमोत्कृष्टदेहप्रमाणविशेषो ग्रन्थगौरवभयानोच्यते, तच्चान्यशास्त्रेभ्योऽवसेयमितिगाथार्थः ॥२९॥
D. C. Here the ordinary measure of the body is given, which can be summarised as under:
m
er
१. अंथन्येन भवधारणीयमङ्गलस्य सख्येयभागः, उसरवैकिरमप्यालय अवस्य
मांगः ।