SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ अडचीस सब हुँति छप्पन्न । एएछ जुयलरूबा पलिया संखस आउनरा ॥८॥ एवमेव पूर्वोक्तरीत्या हि शिखरिणि पर्वतेऽप्यष्टाविंशतिहापा गयन्तीति । सर्वे मिलिताः षट्पञ्चाशदन्तीपा भवन्ति । एतेषु षट्पञ्चाशदन्तीपेषु युगलरूपा मनुष्याः पलधपमासयेयपीयुषो वसन्ति । अथ शरीरममाणादिविशेषं दर्शयति- 'जोरणइसमं पता , पिचिकरंडाणामेसि चरसही। असणं च चउत्थाओ, गुणली दिणवच पालगाया ।। ९॥" तेषां युगलधर्मिणां तनुः शरीरं योजनदशांशोचं अष्टशतधनुच्छितमित्यर्थः । तथैतेषां शरीरे पृष्टिकरण्डानां चतुः पष्टिर्भवति । तथेत्तेषामाहारेच्छा एकान्तराहादवति । तथैतेषामेकोनाशीति दिनान्यपत्यपालनभावतश्चेति । अथ सूत्रपदं व्याख्यानयतिमनुष्यशब्दस्य निरुक्ति:-मनोरपत्यं मानुष्यः मनोयाँणौ पश्चान्तः (६-१-९४) य प्रत्यये मनुष्य अगमत्यये मानुषः मानवानि (इ) ति, पुनः के मनुष्याः ? आन्तरद्वीपाः समुद्रान्तभूतषट् पञ्चाशद्वीपसरलाः । च. समुच्चये । इत्युक्ता एकोत्तरशतक्षेत्रसमुद्भवा मनुष्यात्रिविधाः ॥ २३ ॥ D. C. An the living beings are eitlicr sammūrcclima (born without the union of parents or Garbhaja (born from an embryo). The term sammůrcchina is applied owing to samîrcchana or universal expansion which takes place. For, this type of creatures is born having no concern with parents, that is to say, they originate not from the embryo. The five-sensed living beings are garbhaja (born from an embryo) All the rest are saumürcchima or born in course of universal expansion. Fishes and the like may be of both the kinds. The creeping and the arm-moving animals, also, may take birth in both these ways. The one-sensed "living beings and the two-sensed living beings are produced without any help of their race.
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy