SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ ७१२ प्रमेयकमलमार्तण्डे ४३९ । अवतरणम् पृष्ठं पतिः न हि तत्क्षणमप्यास्ते [ मी० श्लो० सू० २ श्लो० ५५] १६४ १४ न हि स्मरणतो यत्प्राक् [ मी० श्लो० सू० ४ श्लो० ३३४-३५] ३३९ १ नाकारणं विषयः [ ] ३५५-११, ५०२ ४ नाऽक्रमात्क्रमिणो भावाः [प्रमाणवा० १।४५] ३२५ १६ नागृहीतविशेषणा विशेष्ये [ ] २१०-७१, ३८३-५, ४३७ १३ नाज्ञातं ज्ञापकं नाम [ ] १२४-१९, २०६ ७ नार्थशब्दविशेषेण वाच्य-[ ] ३४०८ नार्थालोको कारणं [परी० २।६] २२५ १७ नादेनाऽहितबीजाया- [ वाक्यप० ११८५] ___४५६ १९ नान्योऽनुभाव्यो वुद्ध्यास्ति [प्रमाणवा० ३।३२७ ] ९० १० नाऽपोह्यत्वमभावानाम- [ मी० श्लो० अपोह० श्लो० ९६] नाभुक्तं क्षीयते कर्म [ ] ३०८ १५ नाशोत्पादौ समं [ ] नास्तिता पयसो दन्नि [ मी० श्लो अभाव० श्लो० ३] १९० १९ निग्रहप्राप्तस्यानिग्रहः [न्यायसू० ५।२।२१] ६६९ २१ नित्यत्वं व्यापकलं च [ ] ४०६ २०. नित्यनैमित्तिके कुर्यात् [ मी० श्लो० सम्बन्ध० श्लो० ११०] ३०९ २३ नित्यनैमित्तिकैरेव [प्रश० व्यो० पृ० २० ख०] ३१० १ नित्याः शब्दार्थसम्बन्धास्त- [वाक्यप० १।२३] ४२९ ५ निर्गुणा गुणाः [ ] ५९२ ११ निर्दिष्टकारणाभावेप्युपल- [न्यायसू० ५।१।२७] ५२७ २६ निष्फलत्वेन शब्दस्य [ मी० श्लो० शब्दनि० श्लो० १३९] नीलोत्पलादिशब्दा [ ] नूनं स चक्षुषा सर्वान् [ मी० श्लो. चोद० सू० श्लो० ११२] ४४९ नेष्टोऽसाधारणस्तावद्वि- [ मी० श्लो० अपोह० श्लो० ३] ४३३ ११ नो चेद्धान्तिनिमित्तेन [प्रमाणवा० १।४५] ४७० नैकरूपा मतिर्गोत्वे [ मी० श्लो० वनवा० श्लो० ४९] ४७५ १७ पक्षप्रतिषेधे प्रतिज्ञातार्था- [ न्यायसू० ५।२।५] ६६५ पक्षहेतुदृष्टान्तोपनयनिगमनान्य-[ न्यायसू० १।१।३२] ३७४ १२. पदमाद्यं पदं चान्त्यं पदं [वाक्यप० १।२] पदार्थपूर्वकस्तस्माद्वाक्या- [ मी० श्लो० वाक्या० श्लो० ३३६ ] ४६१ ५ पदार्थानां तु मूलवमिष्टं [ मी० श्लो० वाक्या० श्लो० १११] ५६१ ३ परलोकिनोऽभावात्परलोका-[ ] ११६ ९ परस्परविषयगमनं व्यतिकरः[ ] ५२६ १९
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy