________________
परीक्षामुखसूत्रपाठः
६९९
३७ एतद्वयमेवानुमानाङ्गं नोदाहरणम् । ३८ न हि तत्साध्यप्रतिपत्त्यङ्गं तत्र यथोक्तहेतोरेव व्यापारात् । ३९ तदविनाभावनिश्चयार्थं वा विपक्षे वाधकादेव तत्सिद्धः । ३७५ ४० व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्ताव
नवस्थानं स्यात् दृष्टान्तान्तरापेक्षणात् । ४१ नापि व्याप्तिस्मरणार्थ तथाविधहेतुप्रयोगादेव तत्स्मृतेः। ४२ तत्परमभिधीयमानं साध्यर्मिणि साध्यसाधने सन्देहयति । ४३ कुतोऽन्यथोपनयनिगमने । ४४ न च ते तदङ्गे । साध्यधर्मिणि हेतुसाध्ययोर्वचनादेवासंशयात् । ४५ समर्थनं वा वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्ये तदुपयोगात् : ४६ बालव्युत्पत्त्यर्थं तत्रयोपगमे शास्त्र एवासौ न वादेऽनुपयोगात् ।। ४७ दृष्टान्तो द्वेधा । अन्वयव्यतिरेकभेदात् । ४८ साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः । ४९ साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः । ५० हेतोरुपसंहार उपनयः । ५१ प्रतिज्ञायास्तु निगमनम् । ५२ तदनुमानं द्वधा । ५३ स्वार्थपरार्थभेदात् । ५४ स्वार्थमुक्तलक्षणम् । ५५ परार्थं तु तदर्थपरामर्शिवचनाज्जातम् । ५६ तद्वचनमपि तद्धेतुखात् ।। ५७ स हेतुद्वैधोपलब्ध्यनुपलब्धिमेदात् । ५८ उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्च । ५९ अविरुद्धोपलब्धिर्विधौ षोढा व्याप्यकार्यकारणपूर्वोत्तरसहचरभेदात् । ,, ६० रसादेकसामग्र्यनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारणं
हेतुर्यत्र सामर्थ्याप्रतिवन्धकारणान्तरावैकल्ये । ६१ न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा कालव्यवधाने तदनुपलब्धेः। ३८० ६२ भाव्यतीतयोमरणजाग्रबोधयोरपि नारिष्टोद्बोधौ प्रति हेतुत्वम् । ३८१ ६३ तद्व्यापाराश्रितं हि तद्भावभावित्वम् । ६४ सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच । ६५ परिणामी शब्दः, कृतकलात् , य एवं स एवं दृष्टो यथा घटः,
कृतकश्चायम् , तस्मात्परिणामी, यस्तु न परिणामी स न कृतको
दृष्टो यथा वन्ध्यास्तनन्धयः, कृतकश्चायम् , तस्मात्परिणामी। ६६ अस्त्यत्र देहिनि बुद्धिाहारादेः । ६७ अस्त्यत्र छाया छत्रात् । ६८ उदेष्यति शकटं कृत्तिकोदयात् ।
"
३८४