SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना टीका, समाधितन्त्रटीका क्रियाकलापटीकाण, आत्मानुशासनतिलको आदि ग्रन्थोंकी . * क्रियाकलापटीकाकी एक लिखित प्रति बम्बईके सरस्वती भवनमें है। उसके. मंगल और प्रशस्ति श्लोक निम्नलिखित हैं मंगल-"जिनेन्द्रमुन्मूलितकर्मबन्धं प्रणम्य सन्मार्गकृतस्वरूपम् । अनन्तबोधादिभवं गुणौघं क्रियाकलापं प्रकटं प्रवक्ष्ये ॥" प्रशस्ति-"वन्दे मोहतमोविनाशनपटुस्त्रैलोक्यदीपप्रभुः संमृद्धर्तिसमन्वितस्य निखिलस्नेहस्य संशोषकः । सिद्धान्तादिसमस्तशास्त्रकिरणः श्रीपद्मनन्दिप्रभुः तच्छिष्यात्प्रकटार्थतां स्तुतिपदं प्राप्तं प्रभाचन्द्रतः ॥ १॥ यो रात्रौ दिवसे पृथि प्रयता (?) दोपा यतीनां कुतो प्योपाताः (2) प्रलये तु. रमलस्तेषां.महादर्शितः । श्रीमद्गौतमनाभिभिर्गणधरैलोकत्रयोद्योतकैः, सव्यक् (?) सकलोऽप्यसौ यतिपतेर्जातः प्रभाचन्द्रतः ॥२॥ या (यत्) सर्वात्महितं न वर्णसहितं न स्पन्दितौष्ठद्वयम्, नो वान्छाकलितन्न दोषमलिनं न श्वासतुद्र (रुद्ध) क्रमम् । शान्तामर्थविषयैः (मर्षविषैः) समं परशु (पशु) गणैराकर्णितं कर्णतः, तद्वत् सर्वविदः प्रणष्टविपदः पायादपूर्वं वचः ॥ ३॥" इन प्रशस्तिश्लोकोंसे शात होता है कि जिन प्रभाचन्द्रने क्रियाकलापटीका रची है वे पद्मनन्दिसैद्धान्तिकके शिष्य थे । न्यायकुमुदचन्द्र आदिके कर्ता प्रभाचन्द्र भी पद्मनन्दि सैद्धान्तिकके ही शिष्य थे, अतः क्रियाकलापटीका और प्रमेयकमलमार्तण्ड आदिके कर्ता एक ही प्रभाचन्द्र है इसमें कोई सन्देह नहीं रह जाता । प्रशस्तिश्लोकोंकी रचनाशैली भी प्रमेयकमल० आदिकी प्रशस्तियोंसे मिलती जुलती है। आत्मानशासनतिलककी प्रति श्री प्रेमीजीने भेजी है। उसका मंगल और प्रशस्ति इस प्रकार हैमंगल-"वीरं प्रणम्य भववारिनिधिप्रपोतमुद्द्योतिताखिलपदार्थमनल्पपुण्यम्। । निर्वाणमार्गमनवद्यगुणप्रबन्धमात्मानुशासनमहं प्रवरं प्रवक्ष्ये ॥" प्रशस्ति-"मोक्षोपायमनल्पपुण्यममलज्ञानोदयं निर्मलम् । भव्यार्थ परमं प्रभेन्दुकृतिना व्यक्तैः प्रसन्नैः पदैः । • व्याख्यानं वरमात्मशासनमिदं व्यामोहविच्छेदतः । सूक्तार्थेषु कृतादरैस्हरहश्चेतस्यलं चिन्त्यताम् ॥ १॥ इतिश्री आत्मानुशासन(नं) सतिलक(क) प्रभाचन्द्राचार्य विरचित(तं) सम्पूर्णम् ।"
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy