________________
सू० ११७] भूतचैतन्यवादः
११५ चैतन्य गुणत्वे एकस्मिन्नेव शरीरे पुरुषवहुत्वप्रसङ्ग स्यात् । तथाच देवदत्तोपलव्धेऽर्थे यज्ञदत्तस्येवेन्द्रियान्तरोपलब्धे तस्मिन् न स्यादिन्द्रियान्तरेण प्रतिसन्धानम् । दृश्यते चैतत्ततो नेन्द्रियगुणश्चैतन्यम् । अथैकसेबेन्द्रियनशेषकरणाष्टिायकमिष्यतेऽतोयमदोषः; तर्हि संवादानमेव स्यादानन्द तथा नामान्तरकरणात्। ५
लादि चैतन्यगुणवन्मनः करणत्वाद्वास्यादिवत् । कर्तृत्वोपर्गमे तत्य चेतनत्य सँतो रूपाद्युपलव्धौ करणान्तरांपेक्षित्वे च प्रकारान्तरेणात्मैवोक्तः स्यात् । . नापि विषयगुणः; तदसान्निध्ये तद्विनाशे चानुस्मृत्यादिदर्श नात् । न च गुणिनोऽसान्निध्ये विनाशे वा गुणानां प्रतीतिर्युक्ता, १० गुणत्वविरोधानुषङ्गात् । ततः परिशेषाच्छरी दिव्यतिरिक्ताश्रयाश्रितं चैतन्य मियतो भवत्येवात्मसिद्धिः।
ततो निराकृतमेतत्-'शरीरेन्द्रियविषयसंज्ञेभ्यः पृथिव्यादिभूतेभ्यश्चैतन्याभिव्यक्तिः, पिष्टोदकगुडधातक्यादिभ्यो मदशक्तिवत्। : ततोऽसाधारणलक्षणविशेषविशिष्टत्वेप्यतत्वा(तस्तत्त्वा)न्तरत्व. १५
१ चैतन्यं गुणो येषां तानि तत्वे । २ चक्षुषा दृष्टेऽर्थे श्रोत्रेण प्रतिसन्धानं न स्यात् । ३ प्रत्यभिज्ञानम् । ४ मनः। ५ प्रेरकम् । ६ परेण । ७ विद्यमानस्य । ८ मनः। ९ चक्षुरादि। १० चैतन्यं । ११ सुखादि । १२ अन्यथा । १३ गुणिनोऽमी गुणा इति । १४ इन्द्रियमनोविषय । १५ आत्म । १६ गुणत्वादिसाधनात् । १७ जायते। १८ तेभ्यश्चैतन्यस्याभिव्यक्तिर्यतः । १९ ज्ञानदर्शनोपयोगरूप। २० चैतन्यस्य । .
- 1 “यदि चैकमिन्द्रियमशेषकरणाधिष्ठायकं चेतनमिष्येत; संशाभेदमात्रमेव स्यात् ।"
प्रश० व्यो० पृ० ३९५। 1 2 "नापि मनसः कारणान्तरानपेक्षित्वे युगपदालोचनस्मृतिप्रसङ्गात् , खयं करणभावाच्च ।"
प्रश० मा० पृ० ६९ । "नापि मनोगुणः करणत्वात् वास्यादिवत् ।" ।
प्रश० व्यो० पृ० ३९५ । न्यायकुमु० पृ०.३४७ । "युगपज्ज्ञेयानुपलब्धेश्च न मनसः।" . न्यायसू०.३।२।१९ ।
3 "अत- एव विषयस्यापि न चैतन्यम् ।" प्रश० कन्दली पृ० ७२ ॥ .. "विषयासान्निध्ये तद्विनाशे चानुस्मृतिर्दृष्टा । न तत् गुणतद्विनाशे भवतीति ।" ;
..', प्रश० व्यो० पृ० ३९५ । न्यायकुमु० पृ० ३४७ । . .4 "इत्याह-मदशक्तिवद्विशानम् । यथैव हि मद्याङ्गानां किण्वादीनां देशकालावस्थाविशेषे मदशक्तिलक्षणावस्थाविशेषः प्रादुर्भवति एवं पृथिव्यादीनां तद्विशेषे. प्रतिनियतघटादिग्राहकं ज्ञानमिति ।" . . न्यायकुमु० पृ. ३४२॥