________________
१७
सू० १११] सन्निकर्पवादः पारिसमाप्यत इति" [ ] । कथं वा सर्वशज्ञानेनाप्यस्याप्रमेयत्वे तस्य सर्वज्ञत्वम् ? किञ्च प्रमाणवत् प्रमातुरपि प्रमेयत्वधर्माधारत्वं न स्यात्तस्य तद्विरोधाविशेषात् । तथा चावविषाणस्येवास्यासत्त्वानुपङ्गः । तद्धर्माधारत्वे का प्रमात्रा ततोऽर्थान्तरभूतेन भवितव्यं प्रमाणवत् । तस्यापि प्रमेयत्वे ततोऽप्यर्थान्तरभू-५ तेनेत्येकत्रात्मनिग्रमेयेऽनन्तप्रमात्मालाप्रसक्तिः । यदि धर्मभेदादेकत्रात्मनि प्रेमातृत्वं प्रमेयंत्वं चाविरुद्धं तर्हि प्रमाणत्वमप्यविरुद्धमैनुमन्यताम् । ततो निराकृतमेतत्-"प्रमाप्रमेयाभ्यामर्थान्तरं प्रमाणम्" इति ।
चक्षुषश्चाप्राप्यकारित्वेनाग्रे समर्थनात्कथं घटेन संयोगस्तदभा-१० वात्कथं रूंपादिना संयुक्तसमायादिः ? इत्यव्याप्तिः सन्निकर्षप्रमाणवादिनाम् । सर्वज्ञाभावश्चेन्द्रियाणां परमाण्वादिभिः साक्षात्सम्वन्धाभावात्; तथाहि-नेन्द्रियं साक्षात्परमाण्वादिभिः सम्बध्यते इन्द्रियत्वादमदादीन्द्रियवत्।
योगैजधर्मानुग्रहीत्तस्य तैः साक्षात्सम्बन्धश्चेत् ; कोऽयमिन्द्रि-१५ यस्य योगजधर्मानुग्रहो नाम-स्वविषये प्रवर्त्तमानस्यातिशयाधीनम् , सहकारित्वमानं वा ? प्रथमपक्षोऽयुक्तः, परमाण्वादौ स्वयमिन्द्रियस्य प्रवर्तनाभावाद् , भावे तदनुग्रहवैयर्थ्यम् । तत एवास्य तंत्र प्रवृत्तौ परस्पराश्रयः-सिद्धे हि योगजधर्मानुग्रहे तत्र तस्य प्रवृत्तिः, तस्यां च योगजधर्मानुग्रह इति । द्वितीयपक्षोप्यस-२०
१ परिपूर्णतां याति अत्रैवान्तं प्राप्नोतीत्यर्थः । २ इति यदुक्तं तच्चतुर्थसंख्यापूरकस्य प्रमाणस्याभावादयुक्तमेव प्रामाण्यस्य । ३ सति । ४ प्रमेयत्वेन प्रमातृत्वस्य । ५प्रमातुः। ६ प्रमात्रन्तरस्यापि । ७ स्वभाव। ८ प्रमित्याश्रयः प्रमाता। ९ प्रमाविषयः प्रमेयः । १० प्रमितिक्रियां प्रति करणत्वम् । ११ आत्मनः। १२ प्रमाणहेतुत्वात्। १३ प्रमात्रन्तर्गतत्वात्प्रमाणस्य । १४ आदिपदेन रूपत्वादिह्यः । १५ (संयुक्तसमवेतसमवायादिः)। १६ लक्ष्यैकदेशवृत्तिरव्याप्तिरिति वचनात्तस्य स्पर्शादिचतुविन्द्रियेषु प्राप्यकारित्वं चक्षुष्यप्राप्यकारित्वमित्यव्याप्तिः। १७ समाधिः। १८ ईश्वरस्य। १९ परः। २० अदृष्ट । २१ उपकारात् । २२ करणं । २३ धर्मात् । २४ परमाण्वादो।
1 'असद्विशिष्टानां तु योगिनां युक्तानां योगजधर्मानुगृहीतेन मनसा स्वात्मान्तराकाशदिक् कालपरमाणुवायुमनस्सु तत्समवेतगुणकर्मसामान्यविशेषेषु समवाये चाऽवितथं स्वरूपदर्शनमुत्पद्यते । वियुक्तानां पुनः चतुष्टयसन्निकर्षाद् योगजधर्मानुग्रह. सामर्थ्यात् सूक्ष्मव्यवहितविप्रकृष्टेषु प्रत्यक्षमुत्पद्यते' प्रश० भा० पृ. १८७ । एतस्थलस्य व्योमवती कन्दली च टीकाऽनुसन्धेया।