________________
विषयानुक्रमः
S
ا
م
विषयाः प्रतिज्ञाविरोधस्य लक्षणम् ... प्रतिज्ञासन्न्यासस्य लक्षणम् ००० हेवन्तरस्य लक्षणम् ... अर्थान्तरस्य लक्षणम् ०००
६६५ निरर्थकस्य लक्षणम् अविज्ञातार्थस्य लक्षणम् ... अपार्थकस्य लक्षणम् ... अप्राप्तकालस्य लक्षणम् संस्कृतप्राकृतशब्द विचारः
६६७ पुनरुक्तस्य लक्षणम् अननुभाषणस्य लक्षणम् ... अज्ञानस्य लक्षणम् ... .... अप्रतिभायाः लक्षणम् ...
६६९ पर्यनुयोज्योपेक्षणस्य स्वरूपम्
६६९ निरनुयोज्यानुयोगस्य लक्षणम्
६६९ विक्षेपस्य लक्षणम् ...
६७० मतानुज्ञाया लक्षणम् ... न्यूनस्य लक्षणम् ...
६७० अधिकस्य लक्षणम्
६७० अपसिद्धान्तस्य लक्षणम् ... ...
६७१ हेत्वाभासखरूपम् ... ...
६७१ असाधनाङ्गवचनादेः चौद्धोक्त निग्रहस्थानस्य निरा
करणम् ... ... ... ... ... ... ... ६७१-७४ वपक्षं साधयन् वादिप्रतिवादिनोरन्यतरः असाधनाङ्गवचनाद
दोषोद्भावनाद्वा परं निगृह्णाति असाधयन् वा ? ... ... ६७१ प्रतिज्ञावचनस्य असाधनाङ्गत्वनिराकरणम् ... ... ... ६७२ 'साधर्म्यवचनेऽपि वैधर्म्यवचनमसाधनाङ्गत्वात् निग्रहस्थानम्' इति __ खपक्षं साधयतो वादिनः स्यात् असाधयतो वा ? ... ... अतः खपक्षसिध्यसिद्धिनिबन्धनावेव जय-पराजयौ ... ... न स्वपक्षज्ञानाज्ञाननिबन्धनौ जय-पराजयौ वक्तुं शक्यौ ... ६७३ ज्ञानाज्ञानमात्रनिवन्धनायां जयपराजयव्यवस्थायां पक्षप्रतिपक्षपरि___ ग्रहवैयर्थ्यं स्यात् ... ... ... ... ... ... अदोषोद्भावनस्य निराकरणम् ... ... ... ... ... ६७४
इति पञ्चमः परिच्छेदः।
ur2 Irrrrrrrrrrr rur
ک
६७२
६७३
६७४