SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः ... विषयाः खप्नावस्थायां भेदस्य बाध्यमानत्वादसत्त्वेऽपि जाग्रद्दशायामबाध्य मानवात्सत्त्वमस्तु ... ... ... ... ... ... बाधकेन ज्ञानमपह्रियते विषयो वा फलं वा, बाधकमपि ज्ञानमर्थो वा? ज्ञानमपि समानविषयं भिन्नविषयं वा? अर्थोऽपि प्रतिभातोऽप्रतिभातो वा ? क्वचित्कदाचिद्वाधकादसत्यखं सर्वत्र सर्वदा वा इत्यादि दूषणमसत्; यतो हि रजतप्रत्ययस्य उत्तरकाल भाविना शुक्तिप्रत्ययेन एकविषयतया बाध्यत्वोपलम्भात् ... ७५-७६ विपरीतार्थख्यापकं ज्ञानं वाधकम् ... ... ... ... मिथ्याज्ञानस्येदमेव वाध्यत्वं यदस्मिन् मिथ्यावापादनम् , क्वचि त्प्रवृत्तिप्रतिषेधोऽपि फलम् ... ... ... ... ...। बाध्यबाधकभावाभावे कथं विद्या अविद्यां बाधेत? ... . निरंशे आत्मनि समारोपिता सुखदुःखादिव्यवस्थाप्यसम्भाव्या ... योगाचाराभिमतविज्ञानाद्वैतवादः ... ... ... ७७-९४ किमविभागज्ञानस्वरूपावेदकप्रमाणसद्भावतो विज्ञप्तिमात्रं तत्त्वम भ्युपगम्यते बहिरर्थसद्भावबाधकप्रमाणावष्टम्मेन वा ? प्रत्यक्षञ्च न अर्थाभावनिश्चयमन्तरेण विज्ञप्तिमात्रमेवेत्यधिगन्तुं समर्थम् ... ... ... ... ... ... ... न च प्रत्यक्षेणाऽर्थाभावः प्रतीयते ... ... ... ... नाप्यनुमानेन अर्थाभावो वेद्यते ... ... ... ... ... अर्थाभावग्राहकं चानुमानं स्वभावलिङ्गजं कार्यहेतुसमुत्थमनुपलब्धि प्रसूतं वा स्यात् ? ... ... ... ... ... ... अदृश्यानुपलब्धिर्थाभावसाधिका दृश्यानुपलब्धिर्वा ... ... अर्थसंविदोः सहोपलम्भनियमात् अभेदसाधनमप्यसत् ; पक्षस्य प्रत्यक्षबाधितखात् ... ... ... ... ... ... बाह्यार्थमन्तरेण द्विचन्द्रदर्शनस्यासंभवात् द्विचन्द्रदृष्टान्तोऽपि साध्यविकल: ... ... ... ... ... ... ... सहोपलम्भनियमश्वासिद्धः अर्थसंविदोः विवेकेन प्रतीवेः ... अनैकान्तिकश्च सहोपलम्भः रूपालोकयोः भिन्नयोरपि सहोप लम्भात् ... ... ... ... ... ... ... सर्वज्ञज्ञानस्य तज्ज्ञेयस्य चेतरजनचित्तस्य सहोपलम्मेऽपि भेदाझ्य भिचारः ... ... ... ... ... ... ... सहोपलम्भस्य युगपदुपलम्भार्थकत्वे विरुद्धत्वम् ... ... क्रमेणोपलम्भाभावश्च असिद्धः क्रमेणोपलम्भाभावाद् अभेदः साध्यते भेदाभावो वा ? ...
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy