________________
(५६)
लड्-लाम पामवो, मेळव.. खम्-क्षमा करवी. अल्लिब्-आपQ, अर्पण कर.
तर्-शकg. साह-साधg, कहे. हर-हर, लइ जवू.
.
अव्ययसंपइ-संप्रति, आजकाल.
वाक्योअम्बा पुत्तं खीरेण रक्खेइ। । रयणी गच्छइ, दिअहो आगच्छइ । समणो अप्पविजां पढइ। धूलीउ पडन्ति घरस्मि । पुरिसा नारिं सिणेहा देक्सन्ति । दृढन्वयो महावीरो तिसलमंबं विहंगो पक्खेण चला।
___ पसेंसेइ । माणू दित्तिं पदे ।
माणवाणं मई तत्तं ढंढोलइ । संपइ वट्टमाणे जिणे जणा प्रसंसन्ति । नई वहइ । अज्जू वहुं साडिं अल्लिवइ । असुद्धो अणुरागो दुक्खं देइ । दहम्मि कमलेहिं सह नलिणी छज्जा । साडि छिन्दइ अज्जो। मणंसिणी सामाइअम्मि सन्झायंकर साहुणो अणुरागेणं वि अलिअं घेणु खित्तम्मि तणाई खाइ।
न वोल्लन्ति । मुणी तणुं तवेहिं रम्पइ।
अज्जा डंभेणं धणाणि लहन्ति । वहिणी सहोअरस्स मालं देह। साहु ! अवराहं खम । वीरस्स सतिं न जाणामि । घेणू जणाणं दुद्धेणं रक्खेइ । गुरुणो अणुजाणह जत्तो उज्जा- | कप्पपायवो समत्ताणं विबुहाणं
णम्मि गच्छेमु ।। जणाणं च वंछिअंदेह । पमया सुहं देइ ।
संपइ कम्पपायवो जिणाणं धम्मो गुरुणो ! जणाणं हि करह ।
अस्थि । रिसिणो मुक्खं साहन्ति । भारहम्मि खित्ते धणेणं समत्ता अलाई न भंजेजा।
लोआ सुहिआ अत्थि।